मराठी

आरुणिः प्राणस्वरूपं कथं निरूपयति? - Sanskrit

Advertisements
Advertisements

प्रश्न

आरुणिः प्राणस्वरूपं कथं निरूपयति?

एका वाक्यात उत्तर

उत्तर

आरुणिः प्राणस्वरूपविषये कथयति ‘पीतानाम् अपां योऽणिष्ठः सः प्राणः’ इति।

shaalaa.com
वाङ्मनः प्राणस्वरूपम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 12: वाङ्‌मनः प्राणस्वरूपम् - अभ्यासः [पृष्ठ ८७]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 12 वाङ्‌मनः प्राणस्वरूपम्
अभ्यासः | Q 2. (ख) | पृष्ठ ८७

संबंधित प्रश्‍न

मध्यमानस्य दनः अणिष्ठः भागः किं भवति?


तेजोमयी का भवति?


“वत्स! चिरञ्जीव”-इति कः वदति?


सर्पिः किं भवति?


आरुणेः मतानुसारं मनः कीदृशं भवति?


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

गरिष्ठः - ______


उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –

यथा- प्रच्छ् + तुमुन् – प्रष्टुम्

श्रु + तुमुन् = ______


उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –

यथा- प्रच्छ् + तुमुन् – प्रष्टुम्

वि + ज्ञा + तुमुन् = ______


उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –

यथा- प्रच्छ् + तुमुन् – प्रष्टुम्

वि + आ + ख्या + तुमुन् = ______


निर्देशानुसारं रिक्तस्थानानि पूरयत –

सावधानं ______। (श्रु – लोट्लकारे)


निर्देशानुसारं रिक्तस्थानानि पूरयत –

तेजस्वि नौ अधीतम् ______ (अस् – लोट्लकारे)


निर्देशानुसारं रिक्तस्थानानि पूरयत –

श्वेतकेतुः आरुणे: शिष्यः ______। (अस् – लङ्लकारे)


उदाहरणमनुसृत्य वाक्यानि रचयत –
यथा- अहं स्वदेशं सेवितुम् इच्छामि।

______ अवगच्छामि।


सन्धिं कुरुत –

नौ + अधीतम् = ______


सन्धिं कुरुत –

भवति + इति = ______


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

श्वेतकेतुः वाग्विषये पृच्छति।


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –

एकवारम् -______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –

अनवधीतम् - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –

किञ्चित् - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×