मराठी

अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत- गरिष्ठः - ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

गरिष्ठः - ______

एक शब्द/वाक्यांश उत्तर

उत्तर

गरिष्ठः - अणिष्ठः

shaalaa.com
वाङ्मनः प्राणस्वरूपम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 12: वाङ्‌मनः प्राणस्वरूपम् - अभ्यासः [पृष्ठ ८८]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 12 वाङ्‌मनः प्राणस्वरूपम्
अभ्यासः | Q 3. (आ) (क) | पृष्ठ ८८

संबंधित प्रश्‍न

मनः कीदृशं भवति?


तेजोमयी का भवति?


पाठेऽस्मिन् आरुणिः कम् उपदिशति?


आरुणिः प्राणस्वरूपं कथं निरूपयति?


उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –

यथा- प्रच्छ् + तुमुन् – प्रष्टुम्

 कृ + तुमुन् = ______


उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –

यथा- प्रच्छ् + तुमुन् – प्रष्टुम्

वि + आ + ख्या + तुमुन् = ______


निर्देशानुसारं रिक्तस्थानानि पूरयत –

अहं किञ्चित् प्रष्टुम् ______। (इच्छ – लट्लकारे)


निर्देशानुसारं रिक्तस्थानानि पूरयत –

सावधानं ______। (श्रु – लोट्लकारे)


उदाहरणमनुसृत्य वाक्यानि रचयत–
यथा - अहं स्वदेशं सेवितुम् इच्छामि।

______ आज्ञापयामि।


उदाहरणमनुसृत्य वाक्यानि रचयत –
यथा- अहं स्वदेशं सेवितुम् इच्छामि।

______ पृच्छामि।


उदाहरणमनुसृत्य वाक्यानि रचयत –
यथा- अहं स्वदेशं सेवितुम् इच्छामि।

______ अवगच्छामि।


सन्धिं कुरुत –

अशितल्य + अनस्य = ______


सन्धिं कुरुत –

भवति + इति = ______


पाठस्य सारांशं पञ्चवाक्यैः लिखत।


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –

अनवधीतम् - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –

किञ्चित् - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×