हिंदी

अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत- गरिष्ठः - ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

गरिष्ठः - ______

एक शब्द/वाक्यांश उत्तर

उत्तर

गरिष्ठः - अणिष्ठः

shaalaa.com
वाङ्मनः प्राणस्वरूपम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 12: वाङ्‌मनः प्राणस्वरूपम् - अभ्यासः [पृष्ठ ८८]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 12 वाङ्‌मनः प्राणस्वरूपम्
अभ्यासः | Q 3. (आ) (क) | पृष्ठ ८८

संबंधित प्रश्न

अन्नस्य कीदृशः भागः मनः?


मध्यमानस्य दनः अणिष्ठः भागः किं भवति?


श्वेतकेतुः सर्वप्रथमम् आरुणिं कस्य स्वरूपस्य विषये पृच्छति?


मानवानां चेतांसि कीदृशानि भवन्ति?


सर्पिः किं भवति?


‘अ’ स्तम्भस्य पदानि ‘ब’ स्तम्भेन दत्तैः पदैः सह यथायोग्यं योजयत –

अ 
मनः अन्नमयम्
प्राण: तेजोमयी
वाक् आपोमयः

उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –

यथा- प्रच्छ् + तुमुन् – प्रष्टुम्

 कृ + तुमुन् = ______


उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –

यथा- प्रच्छ् + तुमुन् – प्रष्टुम्

वि + ज्ञा + तुमुन् = ______


उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –

यथा- प्रच्छ् + तुमुन् – प्रष्टुम्

वि + आ + ख्या + तुमुन् = ______


निर्देशानुसारं रिक्तस्थानानि पूरयत –

तेजस्वि नौ अधीतम् ______ (अस् – लोट्लकारे)


उदाहरणमनुसृत्य वाक्यानि रचयत –

यथा- अहं स्वदेशं सेवितुम् इच्छामि।

______ उपदिशामि।


उदाहरणमनुसृत्य वाक्यानि रचयत–
यथा - अहं स्वदेशं सेवितुम् इच्छामि।

______ आज्ञापयामि।


सन्धिं कुरुत –

अशितल्य + अनस्य = ______


सन्धिं कुरुत –

नौ + अधीतम् = ______


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

आरुणिम् उपगम्य श्वेतकेतुः अभिवादयति।


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –

अनवधीतम् - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –

किञ्चित् - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×