हिंदी

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत – आरुणिम् उपगम्य श्वेतकेतुः अभिवादयति। - Sanskrit

Advertisements
Advertisements

प्रश्न

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

आरुणिम् उपगम्य श्वेतकेतुः अभिवादयति।

एक पंक्ति में उत्तर

उत्तर

आरुणिम् उपगम्य कः अभिवादयति?

shaalaa.com
वाङ्मनः प्राणस्वरूपम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 12: वाङ्‌मनः प्राणस्वरूपम् - अभ्यासः [पृष्ठ ८९]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 12 वाङ्‌मनः प्राणस्वरूपम्
अभ्यासः | Q 6. (आ) (iii) | पृष्ठ ८९

संबंधित प्रश्न

तेजोमयी का भवति?


आरुणिः प्राणस्वरूपं कथं निरूपयति?


‘अ’ स्तम्भस्य पदानि ‘ब’ स्तम्भेन दत्तैः पदैः सह यथायोग्यं योजयत –

अ 
मनः अन्नमयम्
प्राण: तेजोमयी
वाक् आपोमयः

अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

गरिष्ठः - ______


निर्देशानुसारं रिक्तस्थानानि पूरयत –

अहं किञ्चित् प्रष्टुम् ______। (इच्छ – लट्लकारे)


निर्देशानुसारं रिक्तस्थानानि पूरयत –

सावधानं ______। (श्रु – लोट्लकारे)


निर्देशानुसारं रिक्तस्थानानि पूरयत –

श्वेतकेतुः आरुणे: शिष्यः ______। (अस् – लङ्लकारे)


उदाहरणमनुसृत्य वाक्यानि रचयत –
यथा- अहं स्वदेशं सेवितुम् इच्छामि।

______ प्रणमामि।


उदाहरणमनुसृत्य वाक्यानि रचयत –
यथा- अहं स्वदेशं सेवितुम् इच्छामि।

______ पृच्छामि।


उदाहरणमनुसृत्य वाक्यानि रचयत –
यथा- अहं स्वदेशं सेवितुम् इच्छामि।

______ अवगच्छामि।


सन्धिं कुरुत - 

इति + अपि + अवधार्यम् = ______


सन्धिं कुरुत –

का + इयम् = ______


सन्धिं कुरुत –

भवति + इति = ______


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

मथ्यमानस्य दनः अणिमा ऊर्ध्व समुदीषति।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

श्वेतकेतुः वाग्विषये पृच्छति।


पाठस्य सारांशं पञ्चवाक्यैः लिखत।


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –

अधः - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –

किञ्चित् - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×