Advertisements
Advertisements
प्रश्न
निर्देशानुसारं रिक्तस्थानानि पूरयत –
अहं किञ्चित् प्रष्टुम् ______। (इच्छ – लट्लकारे)
उत्तर
अहं किञ्चित् प्रष्टुम् इच्छामि। (इच्छ – लट्लकारे)
APPEARS IN
संबंधित प्रश्न
अन्नस्य कीदृशः भागः मनः?
मनः कीदृशं भवति?
आरुणिः प्राणस्वरूपं कथं निरूपयति?
मानवानां चेतांसि कीदृशानि भवन्ति?
उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –
यथा- प्रच्छ् + तुमुन् – प्रष्टुम्
वि + आ + ख्या + तुमुन् = ______
निर्देशानुसारं रिक्तस्थानानि पूरयत –
श्वेतकेतुः आरुणे: शिष्यः ______। (अस् – लङ्लकारे)
उदाहरणमनुसृत्य वाक्यानि रचयत –
यथा- अहं स्वदेशं सेवितुम् इच्छामि।
______ उपदिशामि।
उदाहरणमनुसृत्य वाक्यानि रचयत –
यथा- अहं स्वदेशं सेवितुम् इच्छामि।
______ अवगच्छामि।
सन्धिं कुरुत –
का + इयम् = ______
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
मथ्यमानस्य दनः अणिमा ऊर्ध्व समुदीषति।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
भवता घृतोत्पत्तिरहस्यं व्याख्यातम्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
आरुणिम् उपगम्य श्वेतकेतुः अभिवादयति।
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –
अनवधीतम् - ______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –
किञ्चित् - ______