Advertisements
Advertisements
प्रश्न
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –
अधः - ______
उत्तर
अधः - ऊर्ध्वम्
APPEARS IN
संबंधित प्रश्न
अन्नस्य कीदृशः भागः मनः?
श्वेतकेतुः सर्वप्रथमम् आरुणिं कस्य स्वरूपस्य विषये पृच्छति?
मानवानां चेतांसि कीदृशानि भवन्ति?
आरुणेः मतानुसारं मनः कीदृशं भवति?
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
गरिष्ठः - ______
उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –
यथा- प्रच्छ् + तुमुन् – प्रष्टुम्
श्रु + तुमुन् = ______
उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –
यथा- प्रच्छ् + तुमुन् – प्रष्टुम्
वन्द् + तुमुन् = ______
उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –
यथा- प्रच्छ् + तुमुन् – प्रष्टुम्
पत् + तुमुन् = ______
निर्देशानुसारं रिक्तस्थानानि पूरयत –
सावधानं ______। (श्रु – लोट्लकारे)
निर्देशानुसारं रिक्तस्थानानि पूरयत –
श्वेतकेतुः आरुणे: शिष्यः ______। (अस् – लङ्लकारे)
उदाहरणमनुसृत्य वाक्यानि रचयत –
यथा- अहं स्वदेशं सेवितुम् इच्छामि।
______ उपदिशामि।
उदाहरणमनुसृत्य वाक्यानि रचयत–
यथा - अहं स्वदेशं सेवितुम् इच्छामि।
______ आज्ञापयामि।
सन्धिं कुरुत -
इति + अपि + अवधार्यम् = ______
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
आरुणिम् उपगम्य श्वेतकेतुः अभिवादयति।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
श्वेतकेतुः वाग्विषये पृच्छति।
पाठस्य सारांशं पञ्चवाक्यैः लिखत।
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –
किञ्चित् - ______