Advertisements
Advertisements
Question
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –
अधः - ______
Solution
अधः - ऊर्ध्वम्
APPEARS IN
RELATED QUESTIONS
अन्नस्य कीदृशः भागः मनः?
मध्यमानस्य दनः अणिष्ठः भागः किं भवति?
तेजोमयी का भवति?
अयं वाहः कस्मात् उपनिषद: संग्रहीत?
श्वेतकेतुः सर्वप्रथमम् आरुणिं कस्य स्वरूपस्य विषये पृच्छति?
सर्पिः किं भवति?
‘अ’ स्तम्भस्य पदानि ‘ब’ स्तम्भेन दत्तैः पदैः सह यथायोग्यं योजयत –
अ | ब |
मनः | अन्नमयम् |
प्राण: | तेजोमयी |
वाक् | आपोमयः |
उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –
यथा- प्रच्छ् + तुमुन् – प्रष्टुम्
वन्द् + तुमुन् = ______
उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –
यथा- प्रच्छ् + तुमुन् – प्रष्टुम्
कृ + तुमुन् = ______
उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –
यथा- प्रच्छ् + तुमुन् – प्रष्टुम्
वि + ज्ञा + तुमुन् = ______
उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –
यथा- प्रच्छ् + तुमुन् – प्रष्टुम्
वि + आ + ख्या + तुमुन् = ______
उदाहरणमनुसृत्य वाक्यानि रचयत –
यथा- अहं स्वदेशं सेवितुम् इच्छामि।
______ उपदिशामि।
उदाहरणमनुसृत्य वाक्यानि रचयत–
यथा - अहं स्वदेशं सेवितुम् इच्छामि।
______ आज्ञापयामि।
उदाहरणमनुसृत्य वाक्यानि रचयत –
यथा- अहं स्वदेशं सेवितुम् इच्छामि।
______ पृच्छामि।
उदाहरणमनुसृत्य वाक्यानि रचयत –
यथा- अहं स्वदेशं सेवितुम् इच्छामि।
______ अवगच्छामि।
सन्धिं कुरुत -
इति + अपि + अवधार्यम् = ______
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
श्वेतकेतुः वाग्विषये पृच्छति।
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –
एकवारम् -______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –
किञ्चित् - ______