Advertisements
Advertisements
Question
श्वेतकेतुः सर्वप्रथमम् आरुणिं कस्य स्वरूपस्य विषये पृच्छति?
Solution
श्वेतकेतुः सर्वप्रथमम् आकर्णि मनसः स्वरूपस्य विषये पृच्छति।
APPEARS IN
RELATED QUESTIONS
तेजोमयी का भवति?
पाठेऽस्मिन् आरुणिः कम् उपदिशति?
अयं वाहः कस्मात् उपनिषद: संग्रहीत?
आरुणिः प्राणस्वरूपं कथं निरूपयति?
‘अ’ स्तम्भस्य पदानि ‘ब’ स्तम्भेन दत्तैः पदैः सह यथायोग्यं योजयत –
अ | ब |
मनः | अन्नमयम् |
प्राण: | तेजोमयी |
वाक् | आपोमयः |
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
गरिष्ठः - ______
उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –
यथा- प्रच्छ् + तुमुन् – प्रष्टुम्
पत् + तुमुन् = ______
उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –
यथा- प्रच्छ् + तुमुन् – प्रष्टुम्
वि + आ + ख्या + तुमुन् = ______
उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –
मनः अन्नमयं ______ (भू – लट्लकारे)
निर्देशानुसारं रिक्तस्थानानि पूरयत –
तेजस्वि नौ अधीतम् ______ (अस् – लोट्लकारे)
उदाहरणमनुसृत्य वाक्यानि रचयत –
यथा- अहं स्वदेशं सेवितुम् इच्छामि।
______ प्रणमामि।
उदाहरणमनुसृत्य वाक्यानि रचयत –
यथा- अहं स्वदेशं सेवितुम् इच्छामि।
______ अवगच्छामि।
सन्धिं कुरुत –
नौ + अधीतम् = ______
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
भवता घृतोत्पत्तिरहस्यं व्याख्यातम्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
आरुणिम् उपगम्य श्वेतकेतुः अभिवादयति।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
श्वेतकेतुः वाग्विषये पृच्छति।
पाठस्य सारांशं पञ्चवाक्यैः लिखत।
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –
अनवधीतम् - ______