Advertisements
Advertisements
Question
उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –
यथा- प्रच्छ् + तुमुन् – प्रष्टुम्
पत् + तुमुन् = ______
Solution
पत् + तुमुन् = पठितुम्
APPEARS IN
RELATED QUESTIONS
मध्यमानस्य दनः अणिष्ठः भागः किं भवति?
मनः कीदृशं भवति?
“वत्स! चिरञ्जीव”-इति कः वदति?
अयं वाहः कस्मात् उपनिषद: संग्रहीत?
आरुणेः मतानुसारं मनः कीदृशं भवति?
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
गरिष्ठः - ______
उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –
यथा- प्रच्छ् + तुमुन् – प्रष्टुम्
कृ + तुमुन् = ______
निर्देशानुसारं रिक्तस्थानानि पूरयत –
तेजस्वि नौ अधीतम् ______ (अस् – लोट्लकारे)
निर्देशानुसारं रिक्तस्थानानि पूरयत –
श्वेतकेतुः आरुणे: शिष्यः ______। (अस् – लङ्लकारे)
उदाहरणमनुसृत्य वाक्यानि रचयत –
यथा- अहं स्वदेशं सेवितुम् इच्छामि।
______ प्रणमामि।
उदाहरणमनुसृत्य वाक्यानि रचयत–
यथा - अहं स्वदेशं सेवितुम् इच्छामि।
______ आज्ञापयामि।
उदाहरणमनुसृत्य वाक्यानि रचयत –
यथा- अहं स्वदेशं सेवितुम् इच्छामि।
______ अवगच्छामि।
सन्धिं कुरुत –
अशितल्य + अनस्य = ______
सन्धिं कुरुत –
का + इयम् = ______
सन्धिं कुरुत –
नौ + अधीतम् = ______
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
मथ्यमानस्य दनः अणिमा ऊर्ध्व समुदीषति।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
भवता घृतोत्पत्तिरहस्यं व्याख्यातम्।
पाठस्य सारांशं पञ्चवाक्यैः लिखत।
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –
एकवारम् -______