Advertisements
Advertisements
Question
सन्धिं कुरुत –
अशितल्य + अनस्य = ______
Solution
अशितल्य + अनस्य = अशितस्यान्नस्य
APPEARS IN
RELATED QUESTIONS
मध्यमानस्य दनः अणिष्ठः भागः किं भवति?
अयं वाहः कस्मात् उपनिषद: संग्रहीत?
श्वेतकेतुः सर्वप्रथमम् आरुणिं कस्य स्वरूपस्य विषये पृच्छति?
आरुणिः प्राणस्वरूपं कथं निरूपयति?
सर्पिः किं भवति?
उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –
यथा- प्रच्छ् + तुमुन् – प्रष्टुम्
कृ + तुमुन् = ______
निर्देशानुसारं रिक्तस्थानानि पूरयत –
सावधानं ______। (श्रु – लोट्लकारे)
निर्देशानुसारं रिक्तस्थानानि पूरयत –
श्वेतकेतुः आरुणे: शिष्यः ______। (अस् – लङ्लकारे)
उदाहरणमनुसृत्य वाक्यानि रचयत –
यथा- अहं स्वदेशं सेवितुम् इच्छामि।
______ उपदिशामि।
उदाहरणमनुसृत्य वाक्यानि रचयत –
यथा- अहं स्वदेशं सेवितुम् इच्छामि।
______ पृच्छामि।
सन्धिं कुरुत –
नौ + अधीतम् = ______
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
मथ्यमानस्य दनः अणिमा ऊर्ध्व समुदीषति।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
भवता घृतोत्पत्तिरहस्यं व्याख्यातम्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
आरुणिम् उपगम्य श्वेतकेतुः अभिवादयति।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
श्वेतकेतुः वाग्विषये पृच्छति।
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –
एकवारम् -______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –
किञ्चित् - ______