Advertisements
Advertisements
Question
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –
एकवारम् -______
Solution
एकवारम् - भूयः
APPEARS IN
RELATED QUESTIONS
अन्नस्य कीदृशः भागः मनः?
मध्यमानस्य दनः अणिष्ठः भागः किं भवति?
तेजोमयी का भवति?
पाठेऽस्मिन् आरुणिः कम् उपदिशति?
“वत्स! चिरञ्जीव”-इति कः वदति?
आरुणिः प्राणस्वरूपं कथं निरूपयति?
सर्पिः किं भवति?
आरुणेः मतानुसारं मनः कीदृशं भवति?
‘अ’ स्तम्भस्य पदानि ‘ब’ स्तम्भेन दत्तैः पदैः सह यथायोग्यं योजयत –
अ | ब |
मनः | अन्नमयम् |
प्राण: | तेजोमयी |
वाक् | आपोमयः |
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
गरिष्ठः - ______
निर्देशानुसारं रिक्तस्थानानि पूरयत –
सावधानं ______। (श्रु – लोट्लकारे)
उदाहरणमनुसृत्य वाक्यानि रचयत –
यथा- अहं स्वदेशं सेवितुम् इच्छामि।
______ प्रणमामि।
सन्धिं कुरुत –
अशितल्य + अनस्य = ______
सन्धिं कुरुत –
नौ + अधीतम् = ______
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
आरुणिम् उपगम्य श्वेतकेतुः अभिवादयति।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
श्वेतकेतुः वाग्विषये पृच्छति।
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –
अधः - ______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –
अनवधीतम् - ______