English

अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत – एकवारम् -______ - Sanskrit

Advertisements
Advertisements

Question

अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –

एकवारम् -______

One Word/Term Answer

Solution

एकवारम् - भूयः

shaalaa.com
वाङ्मनः प्राणस्वरूपम्
  Is there an error in this question or solution?
Chapter 12: वाङ्‌मनः प्राणस्वरूपम् - अभ्यासः [Page 88]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 12 वाङ्‌मनः प्राणस्वरूपम्
अभ्यासः | Q 3. (आ) (ग) | Page 88

RELATED QUESTIONS

अन्नस्य कीदृशः भागः मनः?


मध्यमानस्य दनः अणिष्ठः भागः किं भवति?


तेजोमयी का भवति?


पाठेऽस्मिन् आरुणिः कम् उपदिशति?


“वत्स! चिरञ्जीव”-इति कः वदति?


आरुणिः प्राणस्वरूपं कथं निरूपयति?


सर्पिः किं भवति?


आरुणेः मतानुसारं मनः कीदृशं भवति?


‘अ’ स्तम्भस्य पदानि ‘ब’ स्तम्भेन दत्तैः पदैः सह यथायोग्यं योजयत –

अ 
मनः अन्नमयम्
प्राण: तेजोमयी
वाक् आपोमयः

अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

गरिष्ठः - ______


निर्देशानुसारं रिक्तस्थानानि पूरयत –

सावधानं ______। (श्रु – लोट्लकारे)


उदाहरणमनुसृत्य वाक्यानि रचयत –
यथा- अहं स्वदेशं सेवितुम् इच्छामि।

______ प्रणमामि।


सन्धिं कुरुत –

अशितल्य + अनस्य = ______


सन्धिं कुरुत –

नौ + अधीतम् = ______


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

आरुणिम् उपगम्य श्वेतकेतुः अभिवादयति।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

श्वेतकेतुः वाग्विषये पृच्छति।


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –

अधः - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –

अनवधीतम् - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×