हिंदी

अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत – एकवारम् -______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –

एकवारम् -______

एक शब्द/वाक्यांश उत्तर

उत्तर

एकवारम् - भूयः

shaalaa.com
वाङ्मनः प्राणस्वरूपम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 12: वाङ्‌मनः प्राणस्वरूपम् - अभ्यासः [पृष्ठ ८८]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 12 वाङ्‌मनः प्राणस्वरूपम्
अभ्यासः | Q 3. (आ) (ग) | पृष्ठ ८८

संबंधित प्रश्न

मध्यमानस्य दनः अणिष्ठः भागः किं भवति?


मनः कीदृशं भवति?


तेजोमयी का भवति?


“वत्स! चिरञ्जीव”-इति कः वदति?


अयं वाहः कस्मात् उपनिषद: संग्रहीत?


आरुणिः प्राणस्वरूपं कथं निरूपयति?


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

गरिष्ठः - ______


उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –

यथा- प्रच्छ् + तुमुन् – प्रष्टुम्

वन्द् + तुमुन् = ______


उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –

यथा- प्रच्छ् + तुमुन् – प्रष्टुम्

पत् + तुमुन् = ______


निर्देशानुसारं रिक्तस्थानानि पूरयत –

अहं किञ्चित् प्रष्टुम् ______। (इच्छ – लट्लकारे)


निर्देशानुसारं रिक्तस्थानानि पूरयत –

सावधानं ______। (श्रु – लोट्लकारे)


निर्देशानुसारं रिक्तस्थानानि पूरयत –

तेजस्वि नौ अधीतम् ______ (अस् – लोट्लकारे)


निर्देशानुसारं रिक्तस्थानानि पूरयत –

श्वेतकेतुः आरुणे: शिष्यः ______। (अस् – लङ्लकारे)


उदाहरणमनुसृत्य वाक्यानि रचयत –
यथा- अहं स्वदेशं सेवितुम् इच्छामि।

______ प्रणमामि।


उदाहरणमनुसृत्य वाक्यानि रचयत–
यथा - अहं स्वदेशं सेवितुम् इच्छामि।

______ आज्ञापयामि।


उदाहरणमनुसृत्य वाक्यानि रचयत –
यथा- अहं स्वदेशं सेवितुम् इच्छामि।

______ पृच्छामि।


सन्धिं कुरुत –

नौ + अधीतम् = ______


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

मथ्यमानस्य दनः अणिमा ऊर्ध्व समुदीषति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×