Advertisements
Advertisements
प्रश्न
“वत्स! चिरञ्जीव”-इति कः वदति?
उत्तर
आरुणिः।
APPEARS IN
संबंधित प्रश्न
अन्नस्य कीदृशः भागः मनः?
मध्यमानस्य दनः अणिष्ठः भागः किं भवति?
मनः कीदृशं भवति?
पाठेऽस्मिन् आरुणिः कम् उपदिशति?
आरुणिः प्राणस्वरूपं कथं निरूपयति?
आरुणेः मतानुसारं मनः कीदृशं भवति?
उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –
यथा- प्रच्छ् + तुमुन् – प्रष्टुम्
कृ + तुमुन् = ______
निर्देशानुसारं रिक्तस्थानानि पूरयत –
अहं किञ्चित् प्रष्टुम् ______। (इच्छ – लट्लकारे)
निर्देशानुसारं रिक्तस्थानानि पूरयत –
तेजस्वि नौ अधीतम् ______ (अस् – लोट्लकारे)
उदाहरणमनुसृत्य वाक्यानि रचयत –
यथा- अहं स्वदेशं सेवितुम् इच्छामि।
______ उपदिशामि।
उदाहरणमनुसृत्य वाक्यानि रचयत–
यथा - अहं स्वदेशं सेवितुम् इच्छामि।
______ आज्ञापयामि।
उदाहरणमनुसृत्य वाक्यानि रचयत –
यथा- अहं स्वदेशं सेवितुम् इच्छामि।
______ पृच्छामि।
सन्धिं कुरुत –
नौ + अधीतम् = ______
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
आरुणिम् उपगम्य श्वेतकेतुः अभिवादयति।
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –
अधः - ______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –
किञ्चित् - ______