Advertisements
Advertisements
प्रश्न
निर्देशानुसारं रिक्तस्थानानि पूरयत –
तेजस्वि नौ अधीतम् ______ (अस् – लोट्लकारे)
उत्तर
तेजस्वि नौ अधीतम् अस्तु ।
APPEARS IN
संबंधित प्रश्न
मनः कीदृशं भवति?
अयं वाहः कस्मात् उपनिषद: संग्रहीत?
श्वेतकेतुः सर्वप्रथमम् आरुणिं कस्य स्वरूपस्य विषये पृच्छति?
मानवानां चेतांसि कीदृशानि भवन्ति?
उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –
यथा- प्रच्छ् + तुमुन् – प्रष्टुम्
श्रु + तुमुन् = ______
उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –
यथा- प्रच्छ् + तुमुन् – प्रष्टुम्
कृ + तुमुन् = ______
निर्देशानुसारं रिक्तस्थानानि पूरयत –
अहं किञ्चित् प्रष्टुम् ______। (इच्छ – लट्लकारे)
उदाहरणमनुसृत्य वाक्यानि रचयत –
यथा- अहं स्वदेशं सेवितुम् इच्छामि।
______ उपदिशामि।
उदाहरणमनुसृत्य वाक्यानि रचयत –
यथा- अहं स्वदेशं सेवितुम् इच्छामि।
______ पृच्छामि।
उदाहरणमनुसृत्य वाक्यानि रचयत –
यथा- अहं स्वदेशं सेवितुम् इच्छामि।
______ अवगच्छामि।
सन्धिं कुरुत -
इति + अपि + अवधार्यम् = ______
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
मथ्यमानस्य दनः अणिमा ऊर्ध्व समुदीषति।
पाठस्य सारांशं पञ्चवाक्यैः लिखत।
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –
अधः - ______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –
अनवधीतम् - ______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –
किञ्चित् - ______