English

निर्देशानुसारं रिक्तस्थानानि पूरयत – तेजस्वि नौ अधीतम् ______ (अस् – लोट्लकारे) - Sanskrit

Advertisements
Advertisements

Question

निर्देशानुसारं रिक्तस्थानानि पूरयत –

तेजस्वि नौ अधीतम् ______ (अस् – लोट्लकारे)

One Word/Term Answer

Solution

तेजस्वि नौ अधीतम् अस्तु ।  

shaalaa.com
वाङ्मनः प्राणस्वरूपम्
  Is there an error in this question or solution?
Chapter 12: वाङ्‌मनः प्राणस्वरूपम् - अभ्यासः [Page 88]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 12 वाङ्‌मनः प्राणस्वरूपम्
अभ्यासः | Q 5. (घ) | Page 88

RELATED QUESTIONS

तेजोमयी का भवति?


“वत्स! चिरञ्जीव”-इति कः वदति?


आरुणिः प्राणस्वरूपं कथं निरूपयति?


मानवानां चेतांसि कीदृशानि भवन्ति?


सर्पिः किं भवति?


आरुणेः मतानुसारं मनः कीदृशं भवति?


उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –

यथा- प्रच्छ् + तुमुन् – प्रष्टुम्

 कृ + तुमुन् = ______


उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –

यथा- प्रच्छ् + तुमुन् – प्रष्टुम्

वि + ज्ञा + तुमुन् = ______


निर्देशानुसारं रिक्तस्थानानि पूरयत –

अहं किञ्चित् प्रष्टुम् ______। (इच्छ – लट्लकारे)


उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –

मनः अन्नमयं ______ (भू – लट्लकारे)


निर्देशानुसारं रिक्तस्थानानि पूरयत –

श्वेतकेतुः आरुणे: शिष्यः ______। (अस् – लङ्लकारे)


उदाहरणमनुसृत्य वाक्यानि रचयत–
यथा - अहं स्वदेशं सेवितुम् इच्छामि।

______ आज्ञापयामि।


उदाहरणमनुसृत्य वाक्यानि रचयत –
यथा- अहं स्वदेशं सेवितुम् इच्छामि।

______ अवगच्छामि।


सन्धिं कुरुत - 

इति + अपि + अवधार्यम् = ______


सन्धिं कुरुत –

भवति + इति = ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –

एकवारम् -______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –

अनवधीतम् - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×