English

उदाहरणमनुसृत्य वाक्यानि रचयत–यथा - अहं स्वदेशं सेवितुम् इच्छामि। ______ आज्ञापयामि। - Sanskrit

Advertisements
Advertisements

Question

उदाहरणमनुसृत्य वाक्यानि रचयत–
यथा - अहं स्वदेशं सेवितुम् इच्छामि।

______ आज्ञापयामि।

Fill in the Blanks

Solution

 अहम् शिष्यं पुस्तकम् आनेतुम् आज्ञापयामि।

shaalaa.com
वाङ्मनः प्राणस्वरूपम्
  Is there an error in this question or solution?
Chapter 12: वाङ्‌मनः प्राणस्वरूपम् - अभ्यासः [Page 88]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 12 वाङ्‌मनः प्राणस्वरूपम्
अभ्यासः | Q 5. (अ) (ग) | Page 88

RELATED QUESTIONS

मध्यमानस्य दनः अणिष्ठः भागः किं भवति?


मनः कीदृशं भवति?


अयं वाहः कस्मात् उपनिषद: संग्रहीत?


आरुणेः मतानुसारं मनः कीदृशं भवति?


‘अ’ स्तम्भस्य पदानि ‘ब’ स्तम्भेन दत्तैः पदैः सह यथायोग्यं योजयत –

अ 
मनः अन्नमयम्
प्राण: तेजोमयी
वाक् आपोमयः

अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

गरिष्ठः - ______


उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –

यथा- प्रच्छ् + तुमुन् – प्रष्टुम्

 कृ + तुमुन् = ______


उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –

यथा- प्रच्छ् + तुमुन् – प्रष्टुम्

वि + ज्ञा + तुमुन् = ______


निर्देशानुसारं रिक्तस्थानानि पूरयत –

अहं किञ्चित् प्रष्टुम् ______। (इच्छ – लट्लकारे)


निर्देशानुसारं रिक्तस्थानानि पूरयत –

तेजस्वि नौ अधीतम् ______ (अस् – लोट्लकारे)


सन्धिं कुरुत –

नौ + अधीतम् = ______


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

मथ्यमानस्य दनः अणिमा ऊर्ध्व समुदीषति।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

आरुणिम् उपगम्य श्वेतकेतुः अभिवादयति।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

श्वेतकेतुः वाग्विषये पृच्छति।


पाठस्य सारांशं पञ्चवाक्यैः लिखत।


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –

अधः - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –

एकवारम् -______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –

अनवधीतम् - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×