English

मध्यमानस्य दनः अणिष्ठः भागः किं भवति? - Sanskrit

Advertisements
Advertisements

Question

मध्यमानस्य दनः अणिष्ठः भागः किं भवति?

One Word/Term Answer

Solution

सर्पिः।

shaalaa.com
वाङ्मनः प्राणस्वरूपम्
  Is there an error in this question or solution?
Chapter 12: वाङ्‌मनः प्राणस्वरूपम् - अभ्यासः [Page 87]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 12 वाङ्‌मनः प्राणस्वरूपम्
अभ्यासः | Q 1. (ख) | Page 87

RELATED QUESTIONS

पाठेऽस्मिन् आरुणिः कम् उपदिशति?


अयं वाहः कस्मात् उपनिषद: संग्रहीत?


मानवानां चेतांसि कीदृशानि भवन्ति?


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

गरिष्ठः - ______


उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –

यथा- प्रच्छ् + तुमुन् – प्रष्टुम्

वि + आ + ख्या + तुमुन् = ______


उदाहरणमनुसृत्य वाक्यानि रचयत–
यथा - अहं स्वदेशं सेवितुम् इच्छामि।

______ आज्ञापयामि।


सन्धिं कुरुत - 

इति + अपि + अवधार्यम् = ______


सन्धिं कुरुत –

का + इयम् = ______


सन्धिं कुरुत –

नौ + अधीतम् = ______


सन्धिं कुरुत –

भवति + इति = ______


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

मथ्यमानस्य दनः अणिमा ऊर्ध्व समुदीषति।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

भवता घृतोत्पत्तिरहस्यं व्याख्यातम्।


पाठस्य सारांशं पञ्चवाक्यैः लिखत।


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –

अधः - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –

एकवारम् -______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –

किञ्चित् - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×