हिंदी

उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत – यथा- प्रच्छ् + तुमुन् – प्रष्टुम् श्रु + तुमुन् = ……………….. - Sanskrit

Advertisements
Advertisements

प्रश्न

उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –

यथा- प्रच्छ् + तुमुन् – प्रष्टुम्

श्रु + तुमुन् = ______

एक शब्द/वाक्यांश उत्तर

उत्तर

श्रु + तुमुन् = श्रोतुम्

shaalaa.com
वाङ्मनः प्राणस्वरूपम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 12: वाङ्‌मनः प्राणस्वरूपम् - अभ्यासः [पृष्ठ ८८]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 12 वाङ्‌मनः प्राणस्वरूपम्
अभ्यासः | Q 4. (क) | पृष्ठ ८८

संबंधित प्रश्न

अन्नस्य कीदृशः भागः मनः?


मनः कीदृशं भवति?


पाठेऽस्मिन् आरुणिः कम् उपदिशति?


अयं वाहः कस्मात् उपनिषद: संग्रहीत?


मानवानां चेतांसि कीदृशानि भवन्ति?


सर्पिः किं भवति?


उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –

मनः अन्नमयं ______ (भू – लट्लकारे)


निर्देशानुसारं रिक्तस्थानानि पूरयत –

तेजस्वि नौ अधीतम् ______ (अस् – लोट्लकारे)


निर्देशानुसारं रिक्तस्थानानि पूरयत –

श्वेतकेतुः आरुणे: शिष्यः ______। (अस् – लङ्लकारे)


उदाहरणमनुसृत्य वाक्यानि रचयत –

यथा- अहं स्वदेशं सेवितुम् इच्छामि।

______ उपदिशामि।


उदाहरणमनुसृत्य वाक्यानि रचयत –
यथा- अहं स्वदेशं सेवितुम् इच्छामि।

______ अवगच्छामि।


सन्धिं कुरुत - 

इति + अपि + अवधार्यम् = ______


सन्धिं कुरुत –

का + इयम् = ______


पाठस्य सारांशं पञ्चवाक्यैः लिखत।


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –

अधः - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –

अनवधीतम् - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –

किञ्चित् - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×