Advertisements
Advertisements
प्रश्न
उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –
यथा- प्रच्छ् + तुमुन् – प्रष्टुम्
श्रु + तुमुन् = ______
उत्तर
श्रु + तुमुन् = श्रोतुम्
APPEARS IN
संबंधित प्रश्न
मनः कीदृशं भवति?
तेजोमयी का भवति?
पाठेऽस्मिन् आरुणिः कम् उपदिशति?
श्वेतकेतुः सर्वप्रथमम् आरुणिं कस्य स्वरूपस्य विषये पृच्छति?
‘अ’ स्तम्भस्य पदानि ‘ब’ स्तम्भेन दत्तैः पदैः सह यथायोग्यं योजयत –
अ | ब |
मनः | अन्नमयम् |
प्राण: | तेजोमयी |
वाक् | आपोमयः |
उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –
यथा- प्रच्छ् + तुमुन् – प्रष्टुम्
वन्द् + तुमुन् = ______
उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –
यथा- प्रच्छ् + तुमुन् – प्रष्टुम्
पत् + तुमुन् = ______
उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –
यथा- प्रच्छ् + तुमुन् – प्रष्टुम्
कृ + तुमुन् = ______
निर्देशानुसारं रिक्तस्थानानि पूरयत –
अहं किञ्चित् प्रष्टुम् ______। (इच्छ – लट्लकारे)
निर्देशानुसारं रिक्तस्थानानि पूरयत –
श्वेतकेतुः आरुणे: शिष्यः ______। (अस् – लङ्लकारे)
उदाहरणमनुसृत्य वाक्यानि रचयत–
यथा - अहं स्वदेशं सेवितुम् इच्छामि।
______ आज्ञापयामि।
सन्धिं कुरुत –
का + इयम् = ______
सन्धिं कुरुत –
नौ + अधीतम् = ______
सन्धिं कुरुत –
भवति + इति = ______
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
श्वेतकेतुः वाग्विषये पृच्छति।
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –
अनवधीतम् - ______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –
किञ्चित् - ______