मराठी

उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत – यथा- प्रच्छ् + तुमुन् – प्रष्टुम् श्रु + तुमुन् = ……………….. - Sanskrit

Advertisements
Advertisements

प्रश्न

उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –

यथा- प्रच्छ् + तुमुन् – प्रष्टुम्

श्रु + तुमुन् = ______

एक शब्द/वाक्यांश उत्तर

उत्तर

श्रु + तुमुन् = श्रोतुम्

shaalaa.com
वाङ्मनः प्राणस्वरूपम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 12: वाङ्‌मनः प्राणस्वरूपम् - अभ्यासः [पृष्ठ ८८]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 12 वाङ्‌मनः प्राणस्वरूपम्
अभ्यासः | Q 4. (क) | पृष्ठ ८८

संबंधित प्रश्‍न

मनः कीदृशं भवति?


तेजोमयी का भवति?


पाठेऽस्मिन् आरुणिः कम् उपदिशति?


श्वेतकेतुः सर्वप्रथमम् आरुणिं कस्य स्वरूपस्य विषये पृच्छति?


‘अ’ स्तम्भस्य पदानि ‘ब’ स्तम्भेन दत्तैः पदैः सह यथायोग्यं योजयत –

अ 
मनः अन्नमयम्
प्राण: तेजोमयी
वाक् आपोमयः

उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –

यथा- प्रच्छ् + तुमुन् – प्रष्टुम्

वन्द् + तुमुन् = ______


उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –

यथा- प्रच्छ् + तुमुन् – प्रष्टुम्

पत् + तुमुन् = ______


उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –

यथा- प्रच्छ् + तुमुन् – प्रष्टुम्

 कृ + तुमुन् = ______


निर्देशानुसारं रिक्तस्थानानि पूरयत –

अहं किञ्चित् प्रष्टुम् ______। (इच्छ – लट्लकारे)


निर्देशानुसारं रिक्तस्थानानि पूरयत –

श्वेतकेतुः आरुणे: शिष्यः ______। (अस् – लङ्लकारे)


उदाहरणमनुसृत्य वाक्यानि रचयत–
यथा - अहं स्वदेशं सेवितुम् इच्छामि।

______ आज्ञापयामि।


सन्धिं कुरुत –

का + इयम् = ______


सन्धिं कुरुत –

नौ + अधीतम् = ______


सन्धिं कुरुत –

भवति + इति = ______


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

श्वेतकेतुः वाग्विषये पृच्छति।


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –

अनवधीतम् - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –

किञ्चित् - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×