Advertisements
Advertisements
प्रश्न
सन्धिं कुरुत –
का + इयम् = ______
उत्तर
का + इयम् = केयम्
APPEARS IN
संबंधित प्रश्न
अन्नस्य कीदृशः भागः मनः?
तेजोमयी का भवति?
“वत्स! चिरञ्जीव”-इति कः वदति?
मानवानां चेतांसि कीदृशानि भवन्ति?
‘अ’ स्तम्भस्य पदानि ‘ब’ स्तम्भेन दत्तैः पदैः सह यथायोग्यं योजयत –
अ | ब |
मनः | अन्नमयम् |
प्राण: | तेजोमयी |
वाक् | आपोमयः |
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
गरिष्ठः - ______
उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –
यथा- प्रच्छ् + तुमुन् – प्रष्टुम्
पत् + तुमुन् = ______
उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –
यथा- प्रच्छ् + तुमुन् – प्रष्टुम्
वि + ज्ञा + तुमुन् = ______
उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –
मनः अन्नमयं ______ (भू – लट्लकारे)
निर्देशानुसारं रिक्तस्थानानि पूरयत –
सावधानं ______। (श्रु – लोट्लकारे)
निर्देशानुसारं रिक्तस्थानानि पूरयत –
श्वेतकेतुः आरुणे: शिष्यः ______। (अस् – लङ्लकारे)
उदाहरणमनुसृत्य वाक्यानि रचयत –
यथा- अहं स्वदेशं सेवितुम् इच्छामि।
______ पृच्छामि।
उदाहरणमनुसृत्य वाक्यानि रचयत –
यथा- अहं स्वदेशं सेवितुम् इच्छामि।
______ अवगच्छामि।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
श्वेतकेतुः वाग्विषये पृच्छति।
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –
अनवधीतम् - ______