हिंदी

उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत – यथा- प्रच्छ् + तुमुन् – प्रष्टुम् वि + ज्ञा + तुमुन् = ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –

यथा- प्रच्छ् + तुमुन् – प्रष्टुम्

वि + ज्ञा + तुमुन् = ______

एक शब्द/वाक्यांश उत्तर

उत्तर

वि + ज्ञा + तुमुन् = विज्ञातुम् 

shaalaa.com
वाङ्मनः प्राणस्वरूपम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 12: वाङ्‌मनः प्राणस्वरूपम् - अभ्यासः [पृष्ठ ८८]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 12 वाङ्‌मनः प्राणस्वरूपम्
अभ्यासः | Q 4. (ङ) | पृष्ठ ८८

संबंधित प्रश्न

अन्नस्य कीदृशः भागः मनः?


तेजोमयी का भवति?


पाठेऽस्मिन् आरुणिः कम् उपदिशति?


अयं वाहः कस्मात् उपनिषद: संग्रहीत?


आरुणिः प्राणस्वरूपं कथं निरूपयति?


आरुणेः मतानुसारं मनः कीदृशं भवति?


उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –

यथा- प्रच्छ् + तुमुन् – प्रष्टुम्

श्रु + तुमुन् = ______


उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –

यथा- प्रच्छ् + तुमुन् – प्रष्टुम्

पत् + तुमुन् = ______


उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –

यथा- प्रच्छ् + तुमुन् – प्रष्टुम्

वि + आ + ख्या + तुमुन् = ______


निर्देशानुसारं रिक्तस्थानानि पूरयत –

अहं किञ्चित् प्रष्टुम् ______। (इच्छ – लट्लकारे)


उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –

मनः अन्नमयं ______ (भू – लट्लकारे)


निर्देशानुसारं रिक्तस्थानानि पूरयत –

श्वेतकेतुः आरुणे: शिष्यः ______। (अस् – लङ्लकारे)


उदाहरणमनुसृत्य वाक्यानि रचयत –

यथा- अहं स्वदेशं सेवितुम् इच्छामि।

______ उपदिशामि।


सन्धिं कुरुत –

का + इयम् = ______


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

आरुणिम् उपगम्य श्वेतकेतुः अभिवादयति।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

श्वेतकेतुः वाग्विषये पृच्छति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×