मराठी

मार्गभ्रान्तः सन्ध्यां कुत्र उपैति? - Sanskrit

Advertisements
Advertisements

प्रश्न

मार्गभ्रान्तः सन्ध्यां कुत्र उपैति?

एक शब्द/वाक्यांश उत्तर

उत्तर

गृहम्।

shaalaa.com
सिकतासेतुः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 9: सिकतासेतुः - अभ्यासः [पृष्ठ ६७]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 9 सिकतासेतुः
अभ्यासः | Q 1. (घ) | पृष्ठ ६७

संबंधित प्रश्‍न

तपोदत्तः कया विद्याम् अवाप्तुं प्रवृत्तः अस्ति?


पुरुषः सिकताभिः किं करोति?


तपोदत्तः पुरुषस्य का चेष्टां दृष्ट्वा अहसत्?


तपोदत्तः केन प्रकारेण विद्यामवाप्तुं प्रवृत्तोऽभवत्?


तपोमात्रेण विद्यां प्राप्तुं तस्य प्रयासः कीदृशः कथितः?


भिन्नवर्गीयं पदं चिनुत –


रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?

गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः।


अधोलिखितानि कथनानि कः कं प्रति कथयति?

कथनानि कः कम्
भो महाशय! किमिदं विधीयते। ______ ______

अधोलिखितानि कथनानि कः कं प्रति कथयति?

कथनानि कः कम्
भोस्तपस्विन्! कथं माम् उपरुणत्सि। ______ ______

अधोलिखितानि कथनानि कः कं प्रति कथयति?

कथनानि कः कम्
सिकताः जलप्रवाहे स्थास्यन्ति किम्? ______ ______

अधोलिखितानि कथनानि कः कं प्रति कथयति?

कथनानि कः कम्
भो महाशय! किमिदं विधीयते। ______ ______

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

पुरुषः नद्यां सिकताभिः सेतु निर्मातुं प्रयतते।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

गुरुगृहं गत्वैव विद्याभ्यास: करणीयः।


अधोलिखितविग्रहपदानां समस्तपदानि लिखत –

विग्रहपदानि समस्तपदानि
सिकतासेतुः  ______

अधोलिखितविग्रहपदानां समस्तपदानि लिखत –

विग्रहपदानि समस्तपदानि
गुरोः गृहम्  ______

अधोलिखितविग्रहपदानां समस्तपदानि लिखत –

विग्रहपदानि समस्तपदानि
 विद्यायाः अभ्यासः ______

यथा- माम् अनु सः गच्छति। (‘अनु’ योगे द्वितीया)

______ ______  (गृह)

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

यथा- माम् अनु सः गच्छति। – (‘अनु’ योगे द्वितीया)

______ ______  (पर्वत)

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

यथा- सन्ध्या यावत् गृहमुपैति। – (‘ यावत्’ योगे द्वितीया)

______ ______ ______ ______ (वर्ष)

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×