मराठी

रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि? गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः। - Sanskrit

Advertisements
Advertisements

प्रश्न

रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?

गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः।

एका वाक्यात उत्तर

उत्तर

गुरुगृहं गत्वैव विद्याभ्यासो तपोदत्ताय करणीयः।

shaalaa.com
सिकतासेतुः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 9: सिकतासेतुः - अभ्यासः [पृष्ठ ६७]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 9 सिकतासेतुः
अभ्यासः | Q 4. (क) (iv) | पृष्ठ ६७

संबंधित प्रश्‍न

तपोदत्तः कया विद्याम् अवाप्तुं प्रवृत्तः अस्ति?


 मकरालये कः शिलाभिः सेतुं बबन्ध?


तपोदत्तः केन प्रकारेण विद्यामवाप्तुं प्रवृत्तोऽभवत्?


अन्ते तपोदत्तः विद्याग्रहणाय कुत्र गतः?


भिन्नवर्गीयं पदं चिनुत –


भिन्नवर्गीयं पदं चिनुत –


 रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?

 अलमलं तव श्रमेण।


रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?

 चिन्तितं भवता न वा।


अधोलिखितानि कथनानि कः कं प्रति कथयति?

कथनानि कः कम्
सिकताः जलप्रवाहे स्थास्यन्ति किम्? ______ ______

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

पुरुषः नद्यां सिकताभिः सेतु निर्मातुं प्रयतते।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

तपोदत्तः अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषति।


अधोलिखितविग्रहपदानां समस्तपदानि लिखत –

विग्रहपदानि समस्तपदानि
 अक्षराणां ज्ञानम् ______

अधोलिखितविग्रहपदानां समस्तपदानि लिखत –

विग्रहपदानि समस्तपदानि
सिकतासेतुः  ______

अधोलिखितविग्रहपदानां समस्तपदानि लिखत –

विग्रहपदानि समस्तपदानि
 पितुः चरणैः  ______

अधोलिखितानां समस्तपदाना विग्रह कुरुत –

समस्तपदानि विग्रहः
जलप्रवाह ______

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

यथा - अलं  चिन्तया। (‘अलम्’ योगे तृतीया)

______ ______ (भय)

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

यथा- सन्ध्या यावत् गृहमुपैति। – (‘ यावत्’ योगे द्वितीया)

______ ______ ______ ______ (वर्ष)

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×