Advertisements
Advertisements
प्रश्न
रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?
भवद्भिः उन्मीलितं मे नयनयुगलम्।
उत्तर
भवद्भिः उन्मीलितं तपोदत्ताय नयनयुगलम्।
APPEARS IN
संबंधित प्रश्न
मकरालये कः शिलाभिः सेतुं बबन्ध?
तपोदत्तः केन प्रकारेण विद्यामवाप्तुं प्रवृत्तोऽभवत्?
तपोमात्रेण विद्यां प्राप्तुं तस्य प्रयासः कीदृशः कथितः?
अन्ते तपोदत्तः विद्याग्रहणाय कुत्र गतः?
रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?
चिन्तितं भवता न वा।
अधोलिखितानि कथनानि कः कं प्रति कथयति?
कथनानि | कः | कम् |
हा विधे। किमिदं मया कृतम्? | ______ | ______ |
अधोलिखितानि कथनानि कः कं प्रति कथयति?
कथनानि | कः | कम् |
भो महाशय! किमिदं विधीयते। | ______ | ______ |
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
तपोदत्तः तपश्यचर्यया विद्यामवाप्तुं प्रवृत्तोऽस्ति।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
पुरुषः नद्यां सिकताभिः सेतु निर्मातुं प्रयतते।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
तपोदत्तः विद्याध्ययनाय गुरुकुलम् अगच्छत्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
गुरुगृहं गत्वैव विद्याभ्यास: करणीयः।
अधोलिखितविग्रहपदानां समस्तपदानि लिखत –
विग्रहपदानि | समस्तपदानि |
अक्षराणां ज्ञानम् | ______ |
अधोलिखितविग्रहपदानां समस्तपदानि लिखत –
विग्रहपदानि | समस्तपदानि |
सिकतासेतुः | ______ |
अधोलिखितविग्रहपदानां समस्तपदानि लिखत –
विग्रहपदानि | समस्तपदानि |
पितुः चरणैः | ______ |
अधोलिखितानां समस्तपदाना विग्रह कुरुत –
समस्तपदानि | विग्रहः |
तपश्चर्यया | ______ |
अधोलिखितानां समस्तपदाना विग्रह कुरुत –
समस्तपदानि | विग्रहः |
जलोच्छलनध्वनिः | ______ |
यथा- माम् अनु सः गच्छति। (‘अनु’ योगे द्वितीया)
______ ______ | (गृह) |
उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –
यथा- सन्ध्या यावत् गृहमुपैति। – (‘ यावत्’ योगे द्वितीया)
______ ______ ______ ______ | (वर्ष) |