मराठी

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत – पुरुषः नद्यां सिकताभिः सेतु निर्मातुं प्रयतते। - Sanskrit

Advertisements
Advertisements

प्रश्न

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

पुरुषः नद्यां सिकताभिः सेतु निर्मातुं प्रयतते।

एका वाक्यात उत्तर

उत्तर

पुरुषः कुत्र सिकताभिः सेतुं निर्मातु प्रयतते?

shaalaa.com
सिकतासेतुः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 9: सिकतासेतुः - अभ्यासः [पृष्ठ ६८]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 9 सिकतासेतुः
अभ्यासः | Q 5. (ग) | पृष्ठ ६८

संबंधित प्रश्‍न

मार्गभ्रान्तः सन्ध्यां कुत्र उपैति?


पुरुषः सिकताभिः किं करोति?


तपोदत्तः पुरुषस्य का चेष्टां दृष्ट्वा अहसत्?


तपोदत्तः केन प्रकारेण विद्यामवाप्तुं प्रवृत्तोऽभवत्?


भिन्नवर्गीयं पदं चिनुत –


रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?

अहं सोपानमागैरट्टमधिरोदु विश्वसिमि।


रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?

 चिन्तितं भवता न वा।


रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?

गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः।


अधोलिखितानि कथनानि कः कं प्रति कथयति?

कथनानि कः कम्
भोस्तपस्विन्! कथं माम् उपरुणत्सि। ______ ______

अधोलिखितानि कथनानि कः कं प्रति कथयति?

कथनानि कः कम्
सिकताः जलप्रवाहे स्थास्यन्ति किम्? ______ ______

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

तपोदत्तः विद्याध्ययनाय गुरुकुलम् अगच्छत्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

गुरुगृहं गत्वैव विद्याभ्यास: करणीयः।


अधोलिखितविग्रहपदानां समस्तपदानि लिखत –

विग्रहपदानि समस्तपदानि
गुरोः गृहम्  ______

अधोलिखितानां समस्तपदाना विग्रह कुरुत –

समस्तपदानि विग्रहः
जलप्रवाह ______

अधोलिखितानां समस्तपदाना विग्रह कुरुत –

समस्तपदानि विग्रहः
तपश्चर्यया ______

 अधोलिखितानां समस्तपदाना विग्रह कुरुत –

समस्तपदानि विग्रहः
जलोच्छलनध्वनिः ______

अधोलिखितानां समस्तपदाना विग्रह कुरुत –

समस्तपदानि विग्रहः
सेतुनिर्माणप्रयासः ______

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

यथा- माम् अनु सः गच्छति। – (‘अनु’ योगे द्वितीया)

______ ______  (पर्वत)

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

यथा- अक्षरज्ञानं विनैव वैदुष्यं प्राप्तुमभिलषसि। – (‘विना’ योगे द्वितीया)

______ ______ ______ ______  (अभ्यास)

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×