Advertisements
Advertisements
प्रश्न
रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?
न अहं सोपानमागैरट्टमधिरोदु विश्वसिमि।
उत्तर
न पुरुषाय सोपानमागैरट्टमधिरोदु विश्वसिमि।
APPEARS IN
संबंधित प्रश्न
तपोदत्तः कया विद्याम् अवाप्तुं प्रवृत्तः अस्ति?
मार्गभ्रान्तः सन्ध्यां कुत्र उपैति?
अन्ते तपोदत्तः विद्याग्रहणाय कुत्र गतः?
भिन्नवर्गीयं पदं चिनुत –
भिन्नवर्गीयं पदं चिनुत –
रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?
भवद्भिः उन्मीलितं मे नयनयुगलम्।
अधोलिखितानि कथनानि कः कं प्रति कथयति?
कथनानि | कः | कम् |
भो महाशय! किमिदं विधीयते। | ______ | ______ |
अधोलिखितानि कथनानि कः कं प्रति कथयति?
कथनानि | कः | कम् |
भोस्तपस्विन्! कथं माम् उपरुणत्सि। | ______ | ______ |
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
तपोदत्तः कुटुम्बिभिः मित्रः गर्हितः अभवत्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
पुरुषः नद्यां सिकताभिः सेतु निर्मातुं प्रयतते।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
तपोदत्तः अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषति।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
तपोदत्तः विद्याध्ययनाय गुरुकुलम् अगच्छत्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
गुरुगृहं गत्वैव विद्याभ्यास: करणीयः।
अधोलिखितविग्रहपदानां समस्तपदानि लिखत –
विग्रहपदानि | समस्तपदानि |
गुरोः गृहम् | ______ |
अधोलिखितविग्रहपदानां समस्तपदानि लिखत –
विग्रहपदानि | समस्तपदानि |
विद्यायाः अभ्यासः | ______ |
अधोलिखितानां समस्तपदाना विग्रह कुरुत –
समस्तपदानि | विग्रहः |
जलप्रवाह | ______ |
अधोलिखितानां समस्तपदाना विग्रह कुरुत –
समस्तपदानि | विग्रहः |
सेतुनिर्माणप्रयासः | ______ |
उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –
यथा - अलं चिन्तया। (‘अलम्’ योगे तृतीया)
______ ______ | (कोलाहल) |