मराठी

भिन्नवर्गीयं पदं चिनुत – तपोभिः, दुर्बुद्धिः, सिकताभिः, कुटुम्बिभिः - Sanskrit

Advertisements
Advertisements

प्रश्न

भिन्नवर्गीयं पदं चिनुत –

पर्याय

  • तपोभिः

  • दुर्बुद्धिः

  • सिकताभिः

  • कुटुम्बिभिः

MCQ
एक शब्द/वाक्यांश उत्तर

उत्तर

दुर्बुद्धिः।

shaalaa.com
सिकतासेतुः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 9: सिकतासेतुः - अभ्यासः [पृष्ठ ६७]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 9 सिकतासेतुः
अभ्यासः | Q 3. (ग) | पृष्ठ ६७

संबंधित प्रश्‍न

क: बाल्ये विद्यां न अधीतवान्?


तपोदत्तः कया विद्याम् अवाप्तुं प्रवृत्तः अस्ति?


 मकरालये कः शिलाभिः सेतुं बबन्ध?


मार्गभ्रान्तः सन्ध्यां कुत्र उपैति?


पुरुषः सिकताभिः किं करोति?


तपोमात्रेण विद्यां प्राप्तुं तस्य प्रयासः कीदृशः कथितः?


अन्ते तपोदत्तः विद्याग्रहणाय कुत्र गतः?


भिन्नवर्गीयं पदं चिनुत –


भिन्नवर्गीयं पदं चिनुत –


रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?

अहं सोपानमागैरट्टमधिरोदु विश्वसिमि।


रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?

गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः।


रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?

भवद्भिः उन्मीलितं मे नयनयुगलम्।


अधोलिखितानि कथनानि कः कं प्रति कथयति?

कथनानि कः कम्
सिकताः जलप्रवाहे स्थास्यन्ति किम्? ______ ______

अधोलिखितविग्रहपदानां समस्तपदानि लिखत –

विग्रहपदानि समस्तपदानि
 पितुः चरणैः  ______

अधोलिखितविग्रहपदानां समस्तपदानि लिखत –

विग्रहपदानि समस्तपदानि
गुरोः गृहम्  ______

अधोलिखितविग्रहपदानां समस्तपदानि लिखत –

विग्रहपदानि समस्तपदानि
 विद्यायाः अभ्यासः ______

अधोलिखितानां समस्तपदाना विग्रह कुरुत –

समस्तपदानि विग्रहः
जलप्रवाह ______

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

यथा- सन्ध्या यावत् गृहमुपैति। – (‘ यावत्’ योगे द्वितीया)

______  ______ ______ ______ (मास)

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×