Advertisements
Advertisements
प्रश्न
भिन्नवर्गीयं पदं चिनुत –
पर्याय
विश्वसिमि
पश्यामि
करिष्यामि
अभिलषामि
उत्तर
करिष्यामि।
APPEARS IN
संबंधित प्रश्न
तपोदत्तः कया विद्याम् अवाप्तुं प्रवृत्तः अस्ति?
मकरालये कः शिलाभिः सेतुं बबन्ध?
पुरुषः सिकताभिः किं करोति?
अनधीतः तपोदत्तः के: गर्हितोऽभवत्?
तपोमात्रेण विद्यां प्राप्तुं तस्य प्रयासः कीदृशः कथितः?
भिन्नवर्गीयं पदं चिनुत –
रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?
न अहं सोपानमागैरट्टमधिरोदु विश्वसिमि।
रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?
गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः।
रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?
भवद्भिः उन्मीलितं मे नयनयुगलम्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
पुरुषः नद्यां सिकताभिः सेतु निर्मातुं प्रयतते।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
तपोदत्तः विद्याध्ययनाय गुरुकुलम् अगच्छत्।
अधोलिखितविग्रहपदानां समस्तपदानि लिखत –
विग्रहपदानि | समस्तपदानि |
अक्षराणां ज्ञानम् | ______ |
अधोलिखितविग्रहपदानां समस्तपदानि लिखत –
विग्रहपदानि | समस्तपदानि |
गुरोः गृहम् | ______ |
अधोलिखितविग्रहपदानां समस्तपदानि लिखत –
विग्रहपदानि | समस्तपदानि |
विद्यायाः अभ्यासः | ______ |
अधोलिखितानां समस्तपदाना विग्रह कुरुत –
समस्तपदानि | विग्रहः |
जलोच्छलनध्वनिः | ______ |
उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –
यथा - अलं चिन्तया। (‘अलम्’ योगे तृतीया)
______ ______ | (भय) |
उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –
यथा- अक्षरज्ञानं विनैव वैदुष्यं प्राप्तुमभिलषसि। – (‘विना’ योगे द्वितीया)
______ ______ ______ ______ | (अभ्यास) |
उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –
यथा- सन्ध्या यावत् गृहमुपैति। – (‘ यावत्’ योगे द्वितीया)
______ ______ ______ ______ | (वर्ष) |