हिंदी

भिन्नवर्गीयं पदं चिनुत – विश्वसिमि, पश्यामि, करिष्यामि, अभिलषामि - Sanskrit

Advertisements
Advertisements

प्रश्न

भिन्नवर्गीयं पदं चिनुत –

विकल्प

  • विश्वसिमि

  • पश्यामि

  • करिष्यामि

  • अभिलषामि

MCQ
एक शब्द/वाक्यांश उत्तर

उत्तर

करिष्यामि।

shaalaa.com
सिकतासेतुः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 9: सिकतासेतुः - अभ्यासः [पृष्ठ ६७]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 9 सिकतासेतुः
अभ्यासः | Q 3. (ख) | पृष्ठ ६७

संबंधित प्रश्न

क: बाल्ये विद्यां न अधीतवान्?


तपोदत्तः कया विद्याम् अवाप्तुं प्रवृत्तः अस्ति?


पुरुषः सिकताभिः किं करोति?


अनधीतः तपोदत्तः के: गर्हितोऽभवत्?


तपोदत्तः पुरुषस्य का चेष्टां दृष्ट्वा अहसत्?


तपोदत्तः केन प्रकारेण विद्यामवाप्तुं प्रवृत्तोऽभवत्?


भिन्नवर्गीयं पदं चिनुत –


रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?

अहं सोपानमागैरट्टमधिरोदु विश्वसिमि।


रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?

गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः।


अधोलिखितानि कथनानि कः कं प्रति कथयति?

कथनानि कः  कम्
 हा विधे। किमिदं मया कृतम्? ______ ______

अधोलिखितानि कथनानि कः कं प्रति कथयति?

कथनानि कः कम्
भो महाशय! किमिदं विधीयते। ______ ______

अधोलिखितानि कथनानि कः कं प्रति कथयति?

कथनानि कः कम्
सिकताः जलप्रवाहे स्थास्यन्ति किम्? ______ ______

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

गुरुगृहं गत्वैव विद्याभ्यास: करणीयः।


अधोलिखितविग्रहपदानां समस्तपदानि लिखत –

विग्रहपदानि समस्तपदानि
सिकतासेतुः  ______

अधोलिखितविग्रहपदानां समस्तपदानि लिखत –

विग्रहपदानि समस्तपदानि
गुरोः गृहम्  ______

 अधोलिखितानां समस्तपदाना विग्रह कुरुत –

समस्तपदानि विग्रहः
जलोच्छलनध्वनिः ______

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

यथा - अलं  चिन्तया। (‘अलम्’ योगे तृतीया)

______ ______  (कोलाहल)

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

यथा- सन्ध्या यावत् गृहमुपैति। – (‘ यावत्’ योगे द्वितीया)

______  ______ ______ ______ (मास)

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×