हिंदी

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत – गुरुगृहं गत्वैव विद्याभ्यास: करणीयः। - Sanskrit

Advertisements
Advertisements

प्रश्न

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

गुरुगृहं गत्वैव विद्याभ्यास: करणीयः।

एक पंक्ति में उत्तर

उत्तर

कुत्र गत्वैव विद्याभ्यास: करणीयः?

shaalaa.com
सिकतासेतुः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 9: सिकतासेतुः - अभ्यासः [पृष्ठ ६८]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 9 सिकतासेतुः
अभ्यासः | Q 5. (च) | पृष्ठ ६८

संबंधित प्रश्न

क: बाल्ये विद्यां न अधीतवान्?


तपोदत्तः कया विद्याम् अवाप्तुं प्रवृत्तः अस्ति?


पुरुषः सिकताभिः किं करोति?


अनधीतः तपोदत्तः के: गर्हितोऽभवत्?


तपोमात्रेण विद्यां प्राप्तुं तस्य प्रयासः कीदृशः कथितः?


भिन्नवर्गीयं पदं चिनुत –


 रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?

 अलमलं तव श्रमेण।


रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?

अहं सोपानमागैरट्टमधिरोदु विश्वसिमि।


अधोलिखितानि कथनानि कः कं प्रति कथयति?

कथनानि कः कम्
भो महाशय! किमिदं विधीयते। ______ ______

अधोलिखितानि कथनानि कः कं प्रति कथयति?

कथनानि कः कम्
भो महाशय! किमिदं विधीयते। ______ ______

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

तपोदत्तः तपश्यचर्यया विद्यामवाप्तुं प्रवृत्तोऽस्ति।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

तपोदत्तः विद्याध्ययनाय गुरुकुलम् अगच्छत्।


अधोलिखितविग्रहपदानां समस्तपदानि लिखत –

विग्रहपदानि समस्तपदानि
सिकतासेतुः  ______

अधोलिखितविग्रहपदानां समस्तपदानि लिखत –

विग्रहपदानि समस्तपदानि
गुरोः गृहम्  ______

अधोलिखितानां समस्तपदाना विग्रह कुरुत –

समस्तपदानि विग्रहः
तपश्चर्यया ______

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

यथा- अक्षरज्ञानं विनैव वैदुष्यं प्राप्तुमभिलषसि। – (‘विना’ योगे द्वितीया)

______ ______ ______ ______  (अभ्यास)

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

यथा- सन्ध्या यावत् गृहमुपैति। – (‘ यावत्’ योगे द्वितीया)

______ ______ ______ ______ (वर्ष)

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×