Advertisements
Advertisements
प्रश्न
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
गुरुगृहं गत्वैव विद्याभ्यास: करणीयः।
उत्तर
कुत्र गत्वैव विद्याभ्यास: करणीयः?
APPEARS IN
संबंधित प्रश्न
क: बाल्ये विद्यां न अधीतवान्?
तपोदत्तः कया विद्याम् अवाप्तुं प्रवृत्तः अस्ति?
पुरुषः सिकताभिः किं करोति?
अनधीतः तपोदत्तः के: गर्हितोऽभवत्?
तपोमात्रेण विद्यां प्राप्तुं तस्य प्रयासः कीदृशः कथितः?
भिन्नवर्गीयं पदं चिनुत –
रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?
अलमलं तव श्रमेण।
रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?
न अहं सोपानमागैरट्टमधिरोदु विश्वसिमि।
अधोलिखितानि कथनानि कः कं प्रति कथयति?
कथनानि | कः | कम् |
भो महाशय! किमिदं विधीयते। | ______ | ______ |
अधोलिखितानि कथनानि कः कं प्रति कथयति?
कथनानि | कः | कम् |
भो महाशय! किमिदं विधीयते। | ______ | ______ |
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
तपोदत्तः तपश्यचर्यया विद्यामवाप्तुं प्रवृत्तोऽस्ति।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
तपोदत्तः विद्याध्ययनाय गुरुकुलम् अगच्छत्।
अधोलिखितविग्रहपदानां समस्तपदानि लिखत –
विग्रहपदानि | समस्तपदानि |
सिकतासेतुः | ______ |
अधोलिखितविग्रहपदानां समस्तपदानि लिखत –
विग्रहपदानि | समस्तपदानि |
गुरोः गृहम् | ______ |
अधोलिखितानां समस्तपदाना विग्रह कुरुत –
समस्तपदानि | विग्रहः |
तपश्चर्यया | ______ |
उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –
यथा- अक्षरज्ञानं विनैव वैदुष्यं प्राप्तुमभिलषसि। – (‘विना’ योगे द्वितीया)
______ ______ ______ ______ | (अभ्यास) |
उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –
यथा- सन्ध्या यावत् गृहमुपैति। – (‘ यावत्’ योगे द्वितीया)
______ ______ ______ ______ | (वर्ष) |