हिंदी

अधोलिखितविग्रहपदानां समस्तपदानि लिखत – विग्रहपदानि समस्तपदानि अक्षराणां ज्ञानम् ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितविग्रहपदानां समस्तपदानि लिखत –

विग्रहपदानि समस्तपदानि
 अक्षराणां ज्ञानम् ______
रिक्त स्थान भरें

उत्तर

विग्रहपदानि समस्तपदानि
 अक्षराणां ज्ञानम् अक्षरज्ञान
shaalaa.com
सिकतासेतुः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 9: सिकतासेतुः - अभ्यासः [पृष्ठ ६८]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 9 सिकतासेतुः
अभ्यासः | Q 6. (क) | पृष्ठ ६८

संबंधित प्रश्न

क: बाल्ये विद्यां न अधीतवान्?


तपोदत्तः कया विद्याम् अवाप्तुं प्रवृत्तः अस्ति?


 मकरालये कः शिलाभिः सेतुं बबन्ध?


मार्गभ्रान्तः सन्ध्यां कुत्र उपैति?


पुरुषः सिकताभिः किं करोति?


अनधीतः तपोदत्तः के: गर्हितोऽभवत्?


तपोदत्तः केन प्रकारेण विद्यामवाप्तुं प्रवृत्तोऽभवत्?


 रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?

 अलमलं तव श्रमेण।


रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?

 चिन्तितं भवता न वा।


रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?

भवद्भिः उन्मीलितं मे नयनयुगलम्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

पुरुषः नद्यां सिकताभिः सेतु निर्मातुं प्रयतते।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

तपोदत्तः अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषति।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

तपोदत्तः विद्याध्ययनाय गुरुकुलम् अगच्छत्।


अधोलिखितविग्रहपदानां समस्तपदानि लिखत –

विग्रहपदानि समस्तपदानि
गुरोः गृहम्  ______

 अधोलिखितानां समस्तपदाना विग्रह कुरुत –

समस्तपदानि विग्रहः
जलोच्छलनध्वनिः ______

अधोलिखितानां समस्तपदाना विग्रह कुरुत –

समस्तपदानि विग्रहः
सेतुनिर्माणप्रयासः ______

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

यथा- अक्षरज्ञानं विनैव वैदुष्यं प्राप्तुमभिलषसि। – (‘विना’ योगे द्वितीया)

______ ______ ______ ______  (परिश्रम)

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

यथा- सन्ध्या यावत् गृहमुपैति। – (‘ यावत्’ योगे द्वितीया)

______ ______ ______ ______ (वर्ष)

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×