Advertisements
Advertisements
प्रश्न
अधोलिखितानां समस्तपदाना विग्रह कुरुत –
समस्तपदानि | विग्रहः |
जलोच्छलनध्वनिः | ______ |
उत्तर
समस्तपदानि | विग्रहः |
जलोच्छलनध्वनिः | जलस्य उच्छलनस्य ध्वनिः |
APPEARS IN
संबंधित प्रश्न
मकरालये कः शिलाभिः सेतुं बबन्ध?
मार्गभ्रान्तः सन्ध्यां कुत्र उपैति?
पुरुषः सिकताभिः किं करोति?
तपोदत्तः केन प्रकारेण विद्यामवाप्तुं प्रवृत्तोऽभवत्?
रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?
अलमलं तव श्रमेण।
रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?
न अहं सोपानमागैरट्टमधिरोदु विश्वसिमि।
अधोलिखितानि कथनानि कः कं प्रति कथयति?
कथनानि | कः | कम् |
हा विधे। किमिदं मया कृतम्? | ______ | ______ |
अधोलिखितानि कथनानि कः कं प्रति कथयति?
कथनानि | कः | कम् |
भो महाशय! किमिदं विधीयते। | ______ | ______ |
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
पुरुषः नद्यां सिकताभिः सेतु निर्मातुं प्रयतते।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
तपोदत्तः अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषति।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
गुरुगृहं गत्वैव विद्याभ्यास: करणीयः।
अधोलिखितविग्रहपदानां समस्तपदानि लिखत –
विग्रहपदानि | समस्तपदानि |
अक्षराणां ज्ञानम् | ______ |
अधोलिखितविग्रहपदानां समस्तपदानि लिखत –
विग्रहपदानि | समस्तपदानि |
गुरोः गृहम् | ______ |
अधोलिखितविग्रहपदानां समस्तपदानि लिखत –
विग्रहपदानि | समस्तपदानि |
विद्यायाः अभ्यासः | ______ |
उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –
यथा - अलं चिन्तया। (‘अलम्’ योगे तृतीया)
______ ______ | (कोलाहल) |
यथा- माम् अनु सः गच्छति। (‘अनु’ योगे द्वितीया)
______ ______ | (गृह) |
उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –
यथा- सन्ध्या यावत् गृहमुपैति। – (‘ यावत्’ योगे द्वितीया)
______ ______ ______ ______ | (वर्ष) |