Advertisements
Advertisements
प्रश्न
पुरुषः सिकताभिः किं करोति?
उत्तर
सेतुनिर्माण-प्रयासम् ।
APPEARS IN
संबंधित प्रश्न
क: बाल्ये विद्यां न अधीतवान्?
मकरालये कः शिलाभिः सेतुं बबन्ध?
रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?
भवद्भिः उन्मीलितं मे नयनयुगलम्।
अधोलिखितानि कथनानि कः कं प्रति कथयति?
कथनानि | कः | कम् |
सिकताः जलप्रवाहे स्थास्यन्ति किम्? | ______ | ______ |
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
तपोदत्तः तपश्यचर्यया विद्यामवाप्तुं प्रवृत्तोऽस्ति।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
पुरुषः नद्यां सिकताभिः सेतु निर्मातुं प्रयतते।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
तपोदत्तः अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषति।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
तपोदत्तः विद्याध्ययनाय गुरुकुलम् अगच्छत्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
गुरुगृहं गत्वैव विद्याभ्यास: करणीयः।
अधोलिखितविग्रहपदानां समस्तपदानि लिखत –
विग्रहपदानि | समस्तपदानि |
अक्षराणां ज्ञानम् | ______ |
अधोलिखितविग्रहपदानां समस्तपदानि लिखत –
विग्रहपदानि | समस्तपदानि |
पितुः चरणैः | ______ |
अधोलिखितानां समस्तपदाना विग्रह कुरुत –
समस्तपदानि | विग्रहः |
जलप्रवाह | ______ |
अधोलिखितानां समस्तपदाना विग्रह कुरुत –
समस्तपदानि | विग्रहः |
तपश्चर्यया | ______ |
अधोलिखितानां समस्तपदाना विग्रह कुरुत –
समस्तपदानि | विग्रहः |
जलोच्छलनध्वनिः | ______ |
अधोलिखितानां समस्तपदाना विग्रह कुरुत –
समस्तपदानि | विग्रहः |
सेतुनिर्माणप्रयासः | ______ |
उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –
यथा - अलं चिन्तया। (‘अलम्’ योगे तृतीया)
______ ______ | (भय) |
यथा- माम् अनु सः गच्छति। (‘अनु’ योगे द्वितीया)
______ ______ | (गृह) |
उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –
यथा- अक्षरज्ञानं विनैव वैदुष्यं प्राप्तुमभिलषसि। – (‘विना’ योगे द्वितीया)
______ ______ ______ ______ | (परिश्रम) |
उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –
यथा- अक्षरज्ञानं विनैव वैदुष्यं प्राप्तुमभिलषसि। – (‘विना’ योगे द्वितीया)
______ ______ ______ ______ | (अभ्यास) |