Advertisements
Advertisements
प्रश्न
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
तपोदत्तः विद्याध्ययनाय गुरुकुलम् अगच्छत्।
उत्तर
तपोदत्तः किमयर्म् गुरुकुलम् अगच्छत्?
APPEARS IN
संबंधित प्रश्न
तपोदत्तः कया विद्याम् अवाप्तुं प्रवृत्तः अस्ति?
अनधीतः तपोदत्तः के: गर्हितोऽभवत्?
तपोदत्तः केन प्रकारेण विद्यामवाप्तुं प्रवृत्तोऽभवत्?
तपोमात्रेण विद्यां प्राप्तुं तस्य प्रयासः कीदृशः कथितः?
भिन्नवर्गीयं पदं चिनुत –
रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?
अलमलं तव श्रमेण।
रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?
चिन्तितं भवता न वा।
अधोलिखितानि कथनानि कः कं प्रति कथयति?
कथनानि | कः | कम् |
भोस्तपस्विन्! कथं माम् उपरुणत्सि। | ______ | ______ |
अधोलिखितानि कथनानि कः कं प्रति कथयति?
कथनानि | कः | कम् |
सिकताः जलप्रवाहे स्थास्यन्ति किम्? | ______ | ______ |
अधोलिखितानि कथनानि कः कं प्रति कथयति?
कथनानि | कः | कम् |
भो महाशय! किमिदं विधीयते। | ______ | ______ |
अधोलिखितविग्रहपदानां समस्तपदानि लिखत –
विग्रहपदानि | समस्तपदानि |
अक्षराणां ज्ञानम् | ______ |
अधोलिखितविग्रहपदानां समस्तपदानि लिखत –
विग्रहपदानि | समस्तपदानि |
सिकतासेतुः | ______ |
अधोलिखितानां समस्तपदाना विग्रह कुरुत –
समस्तपदानि | विग्रहः |
जलप्रवाह | ______ |
अधोलिखितानां समस्तपदाना विग्रह कुरुत –
समस्तपदानि | विग्रहः |
तपश्चर्यया | ______ |
अधोलिखितानां समस्तपदाना विग्रह कुरुत –
समस्तपदानि | विग्रहः |
सेतुनिर्माणप्रयासः | ______ |
उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –
यथा - अलं चिन्तया। (‘अलम्’ योगे तृतीया)
______ ______ | (कोलाहल) |
उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –
यथा- माम् अनु सः गच्छति। – (‘अनु’ योगे द्वितीया)
______ ______ | (पर्वत) |
उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –
यथा- अक्षरज्ञानं विनैव वैदुष्यं प्राप्तुमभिलषसि। – (‘विना’ योगे द्वितीया)
______ ______ ______ ______ | (परिश्रम) |