हिंदी

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत – यथा- माम् अनु सः गच्छति। – (‘अनु’ योगे द्वितीया) ______ ______ (पर्वत) - Sanskrit

Advertisements
Advertisements

प्रश्न

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

यथा- माम् अनु सः गच्छति। – (‘अनु’ योगे द्वितीया)

______ ______  (पर्वत)
रिक्त स्थान भरें

उत्तर

पर्वतम् अनु नदी वहति।  (पर्वत)
shaalaa.com
सिकतासेतुः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 9: सिकतासेतुः - अभ्यासः [पृष्ठ ६९]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 9 सिकतासेतुः
अभ्यासः | Q 7. (ख) (ii) | पृष्ठ ६९

संबंधित प्रश्न

मार्गभ्रान्तः सन्ध्यां कुत्र उपैति?


अनधीतः तपोदत्तः के: गर्हितोऽभवत्?


तपोदत्तः केन प्रकारेण विद्यामवाप्तुं प्रवृत्तोऽभवत्?


अन्ते तपोदत्तः विद्याग्रहणाय कुत्र गतः?


भिन्नवर्गीयं पदं चिनुत –


भिन्नवर्गीयं पदं चिनुत –


रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?

अहं सोपानमागैरट्टमधिरोदु विश्वसिमि।


अधोलिखितानि कथनानि कः कं प्रति कथयति?

कथनानि कः कम्
भो महाशय! किमिदं विधीयते। ______ ______

अधोलिखितानि कथनानि कः कं प्रति कथयति?

कथनानि कः कम्
भोस्तपस्विन्! कथं माम् उपरुणत्सि। ______ ______

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

तपोदत्तः तपश्यचर्यया विद्यामवाप्तुं प्रवृत्तोऽस्ति।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

तपोदत्तः कुटुम्बिभिः मित्रः गर्हितः अभवत्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

गुरुगृहं गत्वैव विद्याभ्यास: करणीयः।


अधोलिखितविग्रहपदानां समस्तपदानि लिखत –

विग्रहपदानि समस्तपदानि
सिकतासेतुः  ______

अधोलिखितविग्रहपदानां समस्तपदानि लिखत –

विग्रहपदानि समस्तपदानि
 पितुः चरणैः  ______

अधोलिखितानां समस्तपदाना विग्रह कुरुत –

समस्तपदानि विग्रहः
सेतुनिर्माणप्रयासः ______

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

यथा - अलं  चिन्तया। (‘अलम्’ योगे तृतीया)

______ ______  (कोलाहल)

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

यथा- अक्षरज्ञानं विनैव वैदुष्यं प्राप्तुमभिलषसि। – (‘विना’ योगे द्वितीया)

______ ______ ______ ______  (परिश्रम)

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

यथा- अक्षरज्ञानं विनैव वैदुष्यं प्राप्तुमभिलषसि। – (‘विना’ योगे द्वितीया)

______ ______ ______ ______  (अभ्यास)

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×