English

अधोलिखितानां समस्तपदाना विग्रह कुरुत – समस्तपदानि विग्रहः जलोच्छलनध्वनिः ______ - Sanskrit

Advertisements
Advertisements

Question

 अधोलिखितानां समस्तपदाना विग्रह कुरुत –

समस्तपदानि विग्रहः
जलोच्छलनध्वनिः ______
Fill in the Blanks

Solution

समस्तपदानि विग्रहः
जलोच्छलनध्वनिः जलस्य उच्छलनस्य ध्वनिः
shaalaa.com
सिकतासेतुः
  Is there an error in this question or solution?
Chapter 9: सिकतासेतुः - अभ्यासः [Page 68]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 9 सिकतासेतुः
अभ्यासः | Q 6. (अ) (ग) | Page 68

RELATED QUESTIONS

तपोदत्तः कया विद्याम् अवाप्तुं प्रवृत्तः अस्ति?


 मकरालये कः शिलाभिः सेतुं बबन्ध?


मार्गभ्रान्तः सन्ध्यां कुत्र उपैति?


पुरुषः सिकताभिः किं करोति?


तपोदत्तः पुरुषस्य का चेष्टां दृष्ट्वा अहसत्?


तपोदत्तः केन प्रकारेण विद्यामवाप्तुं प्रवृत्तोऽभवत्?


भिन्नवर्गीयं पदं चिनुत –


भिन्नवर्गीयं पदं चिनुत –


अधोलिखितानि कथनानि कः कं प्रति कथयति?

कथनानि कः कम्
भो महाशय! किमिदं विधीयते। ______ ______

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

तपोदत्तः कुटुम्बिभिः मित्रः गर्हितः अभवत्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

पुरुषः नद्यां सिकताभिः सेतु निर्मातुं प्रयतते।


अधोलिखितविग्रहपदानां समस्तपदानि लिखत –

विग्रहपदानि समस्तपदानि
 अक्षराणां ज्ञानम् ______

अधोलिखितानां समस्तपदाना विग्रह कुरुत –

समस्तपदानि विग्रहः
जलप्रवाह ______

अधोलिखितानां समस्तपदाना विग्रह कुरुत –

समस्तपदानि विग्रहः
तपश्चर्यया ______

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

यथा - अलं  चिन्तया। (‘अलम्’ योगे तृतीया)

______ ______  (कोलाहल)

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

यथा- सन्ध्या यावत् गृहमुपैति। – (‘ यावत्’ योगे द्वितीया)

______  ______ ______ ______ (मास)

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

यथा- सन्ध्या यावत् गृहमुपैति। – (‘ यावत्’ योगे द्वितीया)

______ ______ ______ ______ (वर्ष)

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×