Advertisements
Advertisements
Question
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
तपोदत्तः कुटुम्बिभिः मित्रः गर्हितः अभवत्।
Solution
कः कुटुम्बिभिः मित्रै गर्हितः अभवत्?
APPEARS IN
RELATED QUESTIONS
तपोदत्तः कया विद्याम् अवाप्तुं प्रवृत्तः अस्ति?
पुरुषः सिकताभिः किं करोति?
तपोदत्तः केन प्रकारेण विद्यामवाप्तुं प्रवृत्तोऽभवत्?
भिन्नवर्गीयं पदं चिनुत –
रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?
चिन्तितं भवता न वा।
रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?
गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः।
अधोलिखितानि कथनानि कः कं प्रति कथयति?
कथनानि | कः | कम् |
हा विधे। किमिदं मया कृतम्? | ______ | ______ |
अधोलिखितानि कथनानि कः कं प्रति कथयति?
कथनानि | कः | कम् |
भोस्तपस्विन्! कथं माम् उपरुणत्सि। | ______ | ______ |
अधोलिखितानि कथनानि कः कं प्रति कथयति?
कथनानि | कः | कम् |
भो महाशय! किमिदं विधीयते। | ______ | ______ |
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
तपोदत्तः तपश्यचर्यया विद्यामवाप्तुं प्रवृत्तोऽस्ति।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
पुरुषः नद्यां सिकताभिः सेतु निर्मातुं प्रयतते।
अधोलिखितविग्रहपदानां समस्तपदानि लिखत –
विग्रहपदानि | समस्तपदानि |
पितुः चरणैः | ______ |
उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –
यथा - अलं चिन्तया। (‘अलम्’ योगे तृतीया)
______ ______ | (भय) |
यथा- माम् अनु सः गच्छति। (‘अनु’ योगे द्वितीया)
______ ______ | (गृह) |
उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –
यथा- अक्षरज्ञानं विनैव वैदुष्यं प्राप्तुमभिलषसि। – (‘विना’ योगे द्वितीया)
______ ______ ______ ______ | (अभ्यास) |
उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –
यथा- सन्ध्या यावत् गृहमुपैति। – (‘ यावत्’ योगे द्वितीया)
______ ______ ______ ______ | (मास) |