English

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत – तपोदत्तः तपश्यचर्यया विद्यामवाप्तुं प्रवृत्तोऽस्ति। - Sanskrit

Advertisements
Advertisements

Question

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

तपोदत्तः तपश्यचर्यया विद्यामवाप्तुं प्रवृत्तोऽस्ति।

One Line Answer

Solution

तपोदत्तः कया (केन प्रकारेण) विद्यामवाप्तुं प्रवृत्तोऽस्ति?

shaalaa.com
सिकतासेतुः
  Is there an error in this question or solution?
Chapter 9: सिकतासेतुः - अभ्यासः [Page 68]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 9 सिकतासेतुः
अभ्यासः | Q 5. (क) | Page 68

RELATED QUESTIONS

क: बाल्ये विद्यां न अधीतवान्?


तपोदत्तः कया विद्याम् अवाप्तुं प्रवृत्तः अस्ति?


पुरुषः सिकताभिः किं करोति?


अनधीतः तपोदत्तः के: गर्हितोऽभवत्?


तपोदत्तः पुरुषस्य का चेष्टां दृष्ट्वा अहसत्?


तपोमात्रेण विद्यां प्राप्तुं तस्य प्रयासः कीदृशः कथितः?


भिन्नवर्गीयं पदं चिनुत –


 रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?

 अलमलं तव श्रमेण।


रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?

अहं सोपानमागैरट्टमधिरोदु विश्वसिमि।


रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?

 चिन्तितं भवता न वा।


रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?

गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः।


अधोलिखितानि कथनानि कः कं प्रति कथयति?

कथनानि कः  कम्
 हा विधे। किमिदं मया कृतम्? ______ ______

अधोलिखितानि कथनानि कः कं प्रति कथयति?

कथनानि कः कम्
सिकताः जलप्रवाहे स्थास्यन्ति किम्? ______ ______

अधोलिखितविग्रहपदानां समस्तपदानि लिखत –

विग्रहपदानि समस्तपदानि
 पितुः चरणैः  ______

अधोलिखितानां समस्तपदाना विग्रह कुरुत –

समस्तपदानि विग्रहः
तपश्चर्यया ______

 अधोलिखितानां समस्तपदाना विग्रह कुरुत –

समस्तपदानि विग्रहः
जलोच्छलनध्वनिः ______

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

यथा- माम् अनु सः गच्छति। – (‘अनु’ योगे द्वितीया)

______ ______  (पर्वत)

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

यथा- सन्ध्या यावत् गृहमुपैति। – (‘ यावत्’ योगे द्वितीया)

______ ______ ______ ______ (वर्ष)

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×