English

अधोलिखितानि कथनानि कः कं प्रति कथयति? कथनानि कः कम् हा विधे। किमिदं मया कृतम्? ______ ______ - Sanskrit

Advertisements
Advertisements

Question

अधोलिखितानि कथनानि कः कं प्रति कथयति?

कथनानि कः  कम्
 हा विधे। किमिदं मया कृतम्? ______ ______
Fill in the Blanks

Solution

कथनानि कः  कम्
 हा विधे। किमिदं मया कृतम्? तपोदत्तः विधिम्
shaalaa.com
सिकतासेतुः
  Is there an error in this question or solution?
Chapter 9: सिकतासेतुः - अभ्यासः [Page 67]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 9 सिकतासेतुः
अभ्यासः | Q 4. (ख) (i) | Page 67

RELATED QUESTIONS

 मकरालये कः शिलाभिः सेतुं बबन्ध?


मार्गभ्रान्तः सन्ध्यां कुत्र उपैति?


अनधीतः तपोदत्तः के: गर्हितोऽभवत्?


तपोदत्तः पुरुषस्य का चेष्टां दृष्ट्वा अहसत्?


तपोमात्रेण विद्यां प्राप्तुं तस्य प्रयासः कीदृशः कथितः?


रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?

गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः।


रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?

भवद्भिः उन्मीलितं मे नयनयुगलम्।


अधोलिखितानि कथनानि कः कं प्रति कथयति?

कथनानि कः कम्
भोस्तपस्विन्! कथं माम् उपरुणत्सि। ______ ______

अधोलिखितानि कथनानि कः कं प्रति कथयति?

कथनानि कः कम्
सिकताः जलप्रवाहे स्थास्यन्ति किम्? ______ ______

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

तपोदत्तः अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषति।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

तपोदत्तः विद्याध्ययनाय गुरुकुलम् अगच्छत्।


अधोलिखितविग्रहपदानां समस्तपदानि लिखत –

विग्रहपदानि समस्तपदानि
 अक्षराणां ज्ञानम् ______

अधोलिखितविग्रहपदानां समस्तपदानि लिखत –

विग्रहपदानि समस्तपदानि
 पितुः चरणैः  ______

अधोलिखितविग्रहपदानां समस्तपदानि लिखत –

विग्रहपदानि समस्तपदानि
 विद्यायाः अभ्यासः ______

अधोलिखितानां समस्तपदाना विग्रह कुरुत –

समस्तपदानि विग्रहः
जलप्रवाह ______

 अधोलिखितानां समस्तपदाना विग्रह कुरुत –

समस्तपदानि विग्रहः
जलोच्छलनध्वनिः ______

यथा- माम् अनु सः गच्छति। (‘अनु’ योगे द्वितीया)

______ ______  (गृह)

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

यथा- सन्ध्या यावत् गृहमुपैति। – (‘ यावत्’ योगे द्वितीया)

______  ______ ______ ______ (मास)

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×