English

तपोदत्तः केन प्रकारेण विद्यामवाप्तुं प्रवृत्तोऽभवत्? - Sanskrit

Advertisements
Advertisements

Question

तपोदत्तः केन प्रकारेण विद्यामवाप्तुं प्रवृत्तोऽभवत्?

One Line Answer

Solution

तपोदत्तः तपश्चर्यया विद्या प्राप्तुम् प्रवृत्तोऽभवत्।

shaalaa.com
सिकतासेतुः
  Is there an error in this question or solution?
Chapter 9: सिकतासेतुः - अभ्यासः [Page 67]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 9 सिकतासेतुः
अभ्यासः | Q 2. (ख) | Page 67

RELATED QUESTIONS

तपोदत्तः पुरुषस्य का चेष्टां दृष्ट्वा अहसत्?


भिन्नवर्गीयं पदं चिनुत –


 रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?

 अलमलं तव श्रमेण।


रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?

भवद्भिः उन्मीलितं मे नयनयुगलम्।


अधोलिखितानि कथनानि कः कं प्रति कथयति?

कथनानि कः  कम्
 हा विधे। किमिदं मया कृतम्? ______ ______

अधोलिखितानि कथनानि कः कं प्रति कथयति?

कथनानि कः कम्
सिकताः जलप्रवाहे स्थास्यन्ति किम्? ______ ______

अधोलिखितानि कथनानि कः कं प्रति कथयति?

कथनानि कः कम्
भो महाशय! किमिदं विधीयते। ______ ______

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

तपोदत्तः तपश्यचर्यया विद्यामवाप्तुं प्रवृत्तोऽस्ति।


अधोलिखितविग्रहपदानां समस्तपदानि लिखत –

विग्रहपदानि समस्तपदानि
 अक्षराणां ज्ञानम् ______

अधोलिखितविग्रहपदानां समस्तपदानि लिखत –

विग्रहपदानि समस्तपदानि
सिकतासेतुः  ______

अधोलिखितविग्रहपदानां समस्तपदानि लिखत –

विग्रहपदानि समस्तपदानि
 विद्यायाः अभ्यासः ______

अधोलिखितानां समस्तपदाना विग्रह कुरुत –

समस्तपदानि विग्रहः
जलप्रवाह ______

अधोलिखितानां समस्तपदाना विग्रह कुरुत –

समस्तपदानि विग्रहः
तपश्चर्यया ______

 अधोलिखितानां समस्तपदाना विग्रह कुरुत –

समस्तपदानि विग्रहः
जलोच्छलनध्वनिः ______

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

यथा - अलं  चिन्तया। (‘अलम्’ योगे तृतीया)

______ ______ (भय)

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

यथा - अलं  चिन्तया। (‘अलम्’ योगे तृतीया)

______ ______  (कोलाहल)

यथा- माम् अनु सः गच्छति। (‘अनु’ योगे द्वितीया)

______ ______  (गृह)

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

यथा- माम् अनु सः गच्छति। – (‘अनु’ योगे द्वितीया)

______ ______  (पर्वत)

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

यथा- अक्षरज्ञानं विनैव वैदुष्यं प्राप्तुमभिलषसि। – (‘विना’ योगे द्वितीया)

______ ______ ______ ______  (परिश्रम)

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

यथा- सन्ध्या यावत् गृहमुपैति। – (‘ यावत्’ योगे द्वितीया)

______ ______ ______ ______ (वर्ष)

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×