मराठी

अधोलिखितविग्रहपदानां समस्तपदानि लिखत – विग्रहपदानि समस्तपदानि अक्षराणां ज्ञानम् ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितविग्रहपदानां समस्तपदानि लिखत –

विग्रहपदानि समस्तपदानि
 अक्षराणां ज्ञानम् ______
रिकाम्या जागा भरा

उत्तर

विग्रहपदानि समस्तपदानि
 अक्षराणां ज्ञानम् अक्षरज्ञान
shaalaa.com
सिकतासेतुः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 9: सिकतासेतुः - अभ्यासः [पृष्ठ ६८]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 9 सिकतासेतुः
अभ्यासः | Q 6. (क) | पृष्ठ ६८

संबंधित प्रश्‍न

क: बाल्ये विद्यां न अधीतवान्?


 मकरालये कः शिलाभिः सेतुं बबन्ध?


मार्गभ्रान्तः सन्ध्यां कुत्र उपैति?


अनधीतः तपोदत्तः के: गर्हितोऽभवत्?


तपोमात्रेण विद्यां प्राप्तुं तस्य प्रयासः कीदृशः कथितः?


भिन्नवर्गीयं पदं चिनुत –


भिन्नवर्गीयं पदं चिनुत –


रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?

गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः।


अधोलिखितानि कथनानि कः कं प्रति कथयति?

कथनानि कः कम्
भोस्तपस्विन्! कथं माम् उपरुणत्सि। ______ ______

अधोलिखितानि कथनानि कः कं प्रति कथयति?

कथनानि कः कम्
भो महाशय! किमिदं विधीयते। ______ ______

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

तपोदत्तः कुटुम्बिभिः मित्रः गर्हितः अभवत्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

तपोदत्तः अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषति।


अधोलिखितविग्रहपदानां समस्तपदानि लिखत –

विग्रहपदानि समस्तपदानि
 पितुः चरणैः  ______

अधोलिखितविग्रहपदानां समस्तपदानि लिखत –

विग्रहपदानि समस्तपदानि
गुरोः गृहम्  ______

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

यथा - अलं  चिन्तया। (‘अलम्’ योगे तृतीया)

______ ______ (भय)

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

यथा - अलं  चिन्तया। (‘अलम्’ योगे तृतीया)

______ ______  (कोलाहल)

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

यथा- अक्षरज्ञानं विनैव वैदुष्यं प्राप्तुमभिलषसि। – (‘विना’ योगे द्वितीया)

______ ______ ______ ______  (अभ्यास)

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

यथा- सन्ध्या यावत् गृहमुपैति। – (‘ यावत्’ योगे द्वितीया)

______ ______ ______ ______ (वर्ष)

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×