Advertisements
Advertisements
प्रश्न
उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –
यथा - अलं चिन्तया। (‘अलम्’ योगे तृतीया)
______ ______ | (भय) |
उत्तर
अलं भयेन | (भय) |
APPEARS IN
संबंधित प्रश्न
क: बाल्ये विद्यां न अधीतवान्?
तपोदत्तः कया विद्याम् अवाप्तुं प्रवृत्तः अस्ति?
मकरालये कः शिलाभिः सेतुं बबन्ध?
अनधीतः तपोदत्तः के: गर्हितोऽभवत्?
अन्ते तपोदत्तः विद्याग्रहणाय कुत्र गतः?
भिन्नवर्गीयं पदं चिनुत –
भिन्नवर्गीयं पदं चिनुत –
रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?
न अहं सोपानमागैरट्टमधिरोदु विश्वसिमि।
रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?
गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः।
रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?
भवद्भिः उन्मीलितं मे नयनयुगलम्।
अधोलिखितानि कथनानि कः कं प्रति कथयति?
कथनानि | कः | कम् |
हा विधे। किमिदं मया कृतम्? | ______ | ______ |
अधोलिखितानि कथनानि कः कं प्रति कथयति?
कथनानि | कः | कम् |
भो महाशय! किमिदं विधीयते। | ______ | ______ |
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
तपोदत्तः विद्याध्ययनाय गुरुकुलम् अगच्छत्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
गुरुगृहं गत्वैव विद्याभ्यास: करणीयः।
अधोलिखितविग्रहपदानां समस्तपदानि लिखत –
विग्रहपदानि | समस्तपदानि |
अक्षराणां ज्ञानम् | ______ |
अधोलिखितविग्रहपदानां समस्तपदानि लिखत –
विग्रहपदानि | समस्तपदानि |
पितुः चरणैः | ______ |
अधोलिखितानां समस्तपदाना विग्रह कुरुत –
समस्तपदानि | विग्रहः |
तपश्चर्यया | ______ |
अधोलिखितानां समस्तपदाना विग्रह कुरुत –
समस्तपदानि | विग्रहः |
जलोच्छलनध्वनिः | ______ |
उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –
यथा - अलं चिन्तया। (‘अलम्’ योगे तृतीया)
______ ______ | (कोलाहल) |
उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –
यथा- माम् अनु सः गच्छति। – (‘अनु’ योगे द्वितीया)
______ ______ | (पर्वत) |