हिंदी

तपोदत्तः पुरुषस्य का चेष्टां दृष्ट्वा अहसत्? - Sanskrit

Advertisements
Advertisements

प्रश्न

तपोदत्तः पुरुषस्य का चेष्टां दृष्ट्वा अहसत्?

एक पंक्ति में उत्तर

उत्तर

तपोदत्तः पुरुषस्य सिकताभिः सेतुनिर्माणप्रयासं दृष्ट्वा अहसत्।

shaalaa.com
सिकतासेतुः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 9: सिकतासेतुः - अभ्यासः [पृष्ठ ६७]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 9 सिकतासेतुः
अभ्यासः | Q 2. (ग) | पृष्ठ ६७

संबंधित प्रश्न

मार्गभ्रान्तः सन्ध्यां कुत्र उपैति?


अनधीतः तपोदत्तः के: गर्हितोऽभवत्?


तपोमात्रेण विद्यां प्राप्तुं तस्य प्रयासः कीदृशः कथितः?


अन्ते तपोदत्तः विद्याग्रहणाय कुत्र गतः?


भिन्नवर्गीयं पदं चिनुत –


भिन्नवर्गीयं पदं चिनुत –


भिन्नवर्गीयं पदं चिनुत –


रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?

अहं सोपानमागैरट्टमधिरोदु विश्वसिमि।


रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?

 चिन्तितं भवता न वा।


अधोलिखितानि कथनानि कः कं प्रति कथयति?

कथनानि कः  कम्
 हा विधे। किमिदं मया कृतम्? ______ ______

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

तपोदत्तः कुटुम्बिभिः मित्रः गर्हितः अभवत्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

गुरुगृहं गत्वैव विद्याभ्यास: करणीयः।


अधोलिखितविग्रहपदानां समस्तपदानि लिखत –

विग्रहपदानि समस्तपदानि
 अक्षराणां ज्ञानम् ______

अधोलिखितविग्रहपदानां समस्तपदानि लिखत –

विग्रहपदानि समस्तपदानि
 पितुः चरणैः  ______

अधोलिखितविग्रहपदानां समस्तपदानि लिखत –

विग्रहपदानि समस्तपदानि
 विद्यायाः अभ्यासः ______

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

यथा- माम् अनु सः गच्छति। – (‘अनु’ योगे द्वितीया)

______ ______  (पर्वत)

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

यथा- अक्षरज्ञानं विनैव वैदुष्यं प्राप्तुमभिलषसि। – (‘विना’ योगे द्वितीया)

______ ______ ______ ______  (अभ्यास)

उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

यथा- सन्ध्या यावत् गृहमुपैति। – (‘ यावत्’ योगे द्वितीया)

______  ______ ______ ______ (मास)

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×