Advertisements
Advertisements
प्रश्न
अधोलिखितानि कथनानि कः कं प्रति कथयति?
कथनानि | कः | कम् |
सिकताः जलप्रवाहे स्थास्यन्ति किम्? | ______ | ______ |
उत्तर
कथनानि | कः | कम् |
सिकताः जलप्रवाहे स्थास्यन्ति किम्? | तपोदत्तः | पुरुषम् |
APPEARS IN
संबंधित प्रश्न
तपोदत्तः कया विद्याम् अवाप्तुं प्रवृत्तः अस्ति?
मकरालये कः शिलाभिः सेतुं बबन्ध?
मार्गभ्रान्तः सन्ध्यां कुत्र उपैति?
भिन्नवर्गीयं पदं चिनुत –
रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?
अलमलं तव श्रमेण।
रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?
चिन्तितं भवता न वा।
अधोलिखितानि कथनानि कः कं प्रति कथयति?
कथनानि | कः | कम् |
भोस्तपस्विन्! कथं माम् उपरुणत्सि। | ______ | ______ |
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
तपोदत्तः कुटुम्बिभिः मित्रः गर्हितः अभवत्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
गुरुगृहं गत्वैव विद्याभ्यास: करणीयः।
अधोलिखितविग्रहपदानां समस्तपदानि लिखत –
विग्रहपदानि | समस्तपदानि |
पितुः चरणैः | ______ |
अधोलिखितानां समस्तपदाना विग्रह कुरुत –
समस्तपदानि | विग्रहः |
जलप्रवाह | ______ |
उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –
यथा - अलं चिन्तया। (‘अलम्’ योगे तृतीया)
______ ______ | (भय) |
उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –
यथा - अलं चिन्तया। (‘अलम्’ योगे तृतीया)
______ ______ | (कोलाहल) |
यथा- माम् अनु सः गच्छति। (‘अनु’ योगे द्वितीया)
______ ______ | (गृह) |
उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –
यथा- माम् अनु सः गच्छति। – (‘अनु’ योगे द्वितीया)
______ ______ | (पर्वत) |
उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –
यथा- अक्षरज्ञानं विनैव वैदुष्यं प्राप्तुमभिलषसि। – (‘विना’ योगे द्वितीया)
______ ______ ______ ______ | (परिश्रम) |
उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –
यथा- सन्ध्या यावत् गृहमुपैति। – (‘ यावत्’ योगे द्वितीया)
______ ______ ______ ______ | (मास) |
उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –
यथा- सन्ध्या यावत् गृहमुपैति। – (‘ यावत्’ योगे द्वितीया)
______ ______ ______ ______ | (वर्ष) |