Advertisements
Advertisements
प्रश्न
स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –
वित्ततः क्षीणः हतः भवति ।
उत्तर
कस्मात् क्षीणः हतः भवति ?
APPEARS IN
संबंधित प्रश्न
अस्माभिः (किं न समाचरेत्) कीदृशम् आचरणं न कर्तव्यम्?
जन्तवः केन विधिना तुष्यन्ति?
सज्जनानां मैत्री कीदृशी भवति?
अधोलिखितयोः श्लोकद्वयोः आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत-
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात्तदेवः वक्तव्यं वचने का दरिद्रता।।
अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-
अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-
अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-
नद्यः आस्वाद्यतोयाः सन्ति ।
अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-
सः सदैव प्रियवाक्यं वदति ।
अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-
ते वृत्तं यत्नेन संरक्षन्ति।
अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-
अहं परोपकाराय कार्यं करोमि ।
कुत्र दरिद्रता न भवेत् ?
वृक्षाः स्वयं कानि न खादन्ति?
का पुरा लघ्वी भवति।
स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –
धर्मसर्वस्वं श्रुत्वा अवधार्यताम्।