मराठी

अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत- त्वं परेषां प्रतिकूलानि न समाचरसि । - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-

 त्वं परेषां प्रतिकूलानि न समाचरसि । 

एका वाक्यात उत्तर

उत्तर

 त्वं परेषां प्रतिकूलानि न समाचर।

shaalaa.com
सूक्तिमौक्तिकम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 5: सूक्तिमौक्तिकम् - अभ्यासः [पृष्ठ ३६]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 5 सूक्तिमौक्तिकम्
अभ्यासः | Q 7. (ग) | पृष्ठ ३६

संबंधित प्रश्‍न

यत्नेन किं रक्षेत् वित्तं वृत्तं वा?


अस्माभिः (किं न समाचरेत्) कीदृशम् आचरणं न कर्तव्यम्?


सज्जनानां मैत्री कीदृशी भवति?


सरोवराणां हानिः कदा भवति?


अधोलिखितयोः श्लोकद्वयोः आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत- 
आरम्भगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात्।
दिनस्य पूर्वार्द्रपरार्द्धभिन्ना।
छायेव मैत्री खलसज्जनानाम्।।


अधोलिखितयोः श्लोकद्वयोः आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत- 

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात्तदेवः वक्तव्यं वचने का दरिद्रता।।


अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-


अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत- 


अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-


वित्ततः क्षीणः किदृशः भवति ?


कस्या प्रतिकुलानि कार्याणि परेषां न सगाचरेत ।


कुत्र दरिद्रता न भवेत् ?


वृक्षाः स्वयं कानि न खादन्ति?


स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –

वित्ततः क्षीणः हतः भवति ।


स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –

धर्मसर्वस्वं श्रुत्वा अवधार्यताम्।


स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –

वृक्षाः फलं न खादन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×