Advertisements
Advertisements
प्रश्न
अधोलिखितप्रकृतिप्रत्ययविभागं योजयत।
इष् + क्त पु. सप्तमी एकवचनम् =______
उत्तर
इष् + क्त पु. सप्तमी एकवचनम् = इष्टे
APPEARS IN
संबंधित प्रश्न
एषः पाठः कस्मात् ग्रन्थात् उद्धूतः?
चरकसंहितायाः रचयिता कः?
कीदृशं भोजनम् इन्द्रियाणि दृढीकरोति?
कौोदुशं भोजनं श्लेष्माणं परिहासयति?
कीद्रुशम् भोजनं बलाभिवृद्धिम् उपजनयति?
इष्टसर्वोपकरणं भोजनं कुत्र अश्नीयात्?
अतिविलग्बितं हि भुञ्जानः कां न अधिगच्छति?
जल्पतः हसतः अन्यमनसः वा भुञ्जानस्य के दोषाः भवन्ति?
बहु भुक्तं आहारजातम् _________
उष्णं हि भुज्यमानं ______
स्निग्धं भुज्यमानं भोजनम् शरीरम् ______
मात्रावद् हि भुक्त सुखं __________
उष्णं भोजनं वातम् ______
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
शीघ्रम् |
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
उष्णम्
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
तैलादियुक्तं |
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
विवर्धयति |
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
पच्यते |
अधोलिखितप्रकृतिप्रत्ययविभागं योजयत।
अभि वृध् णिच् लट् प्र. पु, एकवचनम् = ______
अधोलिखितप्रकृतिप्रत्ययविभागं योजयत।
भुज् शानच्, पुं. षष्टी, एकवचनम् = ______
अधोलिखितप्रकृतिप्रत्ययविभागं योजयत।
प्र + कुप् + णिच् लट्, प्र. पु. एकवचनम् = ______
अधोलिखितप्रकृतिप्रत्ययविभागं योजयत।
उप + चि + लट्, प्र. पु, एकवचनम् = ______
अधोलिखितप्रकृतिप्रत्ययविभागं योजयत।
अभि + नि + वृत् + णिच्, लट्लकार, प्र. पु. एकवचनम् = ______
अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।
जीणेऽश्नीयात् ।
अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।
पूर्वस्याहारस्य।
अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।
प्रकोपयत्याशु।
अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।
चाश्नीयात्।
अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।
सर्वान्।
अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।
वृद्धिम्|
अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।
जराम्।
पाठात् चित्वा विलोमश्ब्दान् लिखत।
विरुद्धम् - ______
अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।
अतिविलम्बितम् - ______।
अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।
इष्टतम् - ______।
अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।
जीर्णे - ______।
अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।
अतिद्रुतम् - ______।
अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।
दोषेष्वग्नो।
अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।
अभ्यवहृतम् ।