Advertisements
Advertisements
प्रश्न
अतिविलग्बितं हि भुञ्जानः कां न अधिगच्छति?
उत्तर
अतिविलम्बितं हि भुञ्जानः तृप्तं न अधिगच्छति |
APPEARS IN
संबंधित प्रश्न
चरकसंहितायाः रचयिता कः?
कीदृशं भोजनम् इन्द्रियाणि दृढीकरोति?
अजीर्णे भुञ्जानस्य कः दोषः भवति?
कौोदुशं भोजनं श्लेष्माणं परिहासयति?
कीद्रुशम् भोजनं बलाभिवृद्धिम् उपजनयति?
इष्टसर्वोपकरणं भोजनं कुत्र अश्नीयात्?
कथं भुञ्जानस्य उत्स्नेहनस्य समाप्तिः न नियता?
जल्पतः हसतः अन्यमनसः वा भुञ्जानस्य के दोषाः भवन्ति?
बहु भुक्तं आहारजातम् _________
अजल्पन् अहसन् - ______
उष्णं हि भुज्यमानं ______
स्निग्धं भुज्यमानं भोजनम् शरीरम् ______
मात्रावद् हि भुक्त सुखं __________
अतिद्रतं हि न ______
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
उष्णम्
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
स्निग्धम्
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
विवर्धयति |
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
अतिद्रतं |
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
अतिविलबितं |
अधोलिखितप्रकृतिप्रत्ययविभागं योजयत।
अभि वृध् णिच् लट् प्र. पु, एकवचनम् = ______
अधोलिखितप्रकृतिप्रत्ययविभागं योजयत।
उप + सृज् कर्मवाच्य, लट्, प्र. पु. एकवचनम् = ______
अधोलिखितप्रकृतिप्रत्ययविभागं योजयत।
इष् + क्त पु. सप्तमी एकवचनम् =______
अधोलिखितप्रकृतिप्रत्ययविभागं योजयत।
अभि + नि + वृत् + णिच्, लट्लकार, प्र. पु. एकवचनम् = ______
अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।
जीणेऽश्नीयात् ।
अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।
पूर्वस्याहारस्य।
अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।
प्रकोपयत्याशु।
अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।
चाश्नीयात्।
अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।
मुखेषु।
अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।
वृद्धिम्|
अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।
जराम्।
अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।
भुञ्जानस्य।
पाठात् चित्वा विलोमश्ब्दान् लिखत।
विरुद्धम् - ______
अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।
अतिविलम्बितम् - ______।
अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।
इष्टतम् - ______।
अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।
जीर्णे - ______।
अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।
अतिद्रुतम् - ______।
अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।
दोषेष्वग्नो।
अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।
अभ्यवहृतम् ।
अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।
तस्माज्जीर्णे।