Advertisements
Advertisements
प्रश्न
अधोलिखितस्य श्लोकस्य अन्वयं लिखत।
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः। एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे॥ |
एक पंक्ति में उत्तर
उत्तर
(नरः) कर्माणि कुर्वन् एव इह शतं समाः जिजीविषेत्। इतः अन्यथा नास्ति, एवं त्ववि नरे कर्म न लिप्यते।
shaalaa.com
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?