Advertisements
Advertisements
प्रश्न
अधोलिखितस्य श्लोकस्य अन्वयं लिखत।
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः। एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे॥ |
एका वाक्यात उत्तर
उत्तर
(नरः) कर्माणि कुर्वन् एव इह शतं समाः जिजीविषेत्। इतः अन्यथा नास्ति, एवं त्ववि नरे कर्म न लिप्यते।
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?